Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 45

Rig Veda Book 10. Hymn 45

Rig Veda Book 10 Hymn 45

दिवस परि परथमं जज्ञे अग्निरस्मद दवितीयं परिजातवेदाः

तर्तीयमप्सु नर्मणा अजस्रमिन्धान एनंजरते सवाधीः

विद्मा ते अग्ने तरेधा तरयाणि विद्मा ते धाम विभ्र्तापुरुत्रा

विद्मा ते नाम परमं गुहा यद विद्मा तमुत्सं यत आजगन्थ

समुद्रे तवा नर्मणा अप्स्वन्तर्न्र्चक्षा ईधे दिवो अग्नूधन

तर्तीये तवा रजसि तस्थिवांसमपामुपस्थेमहिषा अवर्धन

अक्रन्ददग्नि सतनयन्निव दयौः कषामा रेरिहद वीरुधःसमञ्जन

सद्यो जज्ञानो वि हीमिद्धो अख्यदा रोदसीभानुना भात्यन्तः

शरीणामुदारो धरुणो रयीणां मनीषाणाम्प्रार्पणः सोमगोपाः

वसुः सूनुः सहसो अप्सु राजावि भात्यग्र उषसामिधानः

विश्वस्य केतुर्भुवनस्य गर्भ आ रोदसी अप्र्णाज्जायमानः

वीळुं चिदद्रिमभिनत परायञ जना यदग्निमयजन्त पञ्च

उशिक पावको अरतिः सुमेधा मर्तेष्वग्निरम्र्तो नि धायि

इयर्ति धूममरुषं भरिभ्रदुच्छुक्रेण शोचिषाद्या इनक्षन

दर्शानो रुक्म उर्विया वयद्यौद दुर्मर्षमायुः शरियेरुचानः

अग्निरम्र्तो अभवद वयोभिर्यदेनं दयौर्जनयत सुरेताः

यस्ते अद्य कर्णवद भद्रशोचे.अपूपं देव घर्तवन्तमग्ने

पर तं नय परतरं वस्यो अछाभि सुम्नं देवभक्तंयविष्ठ

आ तं भज सौश्रवसेष्वग्न उक्थौक्थ आ भज शस्यमाने

परियः सूर्ये परियो अग्ना भवात्युज्जातेन भिनददुज्जनित्वैः

तवामग्ने यजमाना अनु दयून विश्वा वसु दधिरे वार्याणि

तवया सह दरविणमिछमाना वरजं गोमन्तमुशिजो विवव्रुः

अस्ताव्यग्निर्नरां सुशेवो वैश्वानर रषिभिःसोमगोपाः

अद्वेषे दयावाप्र्थिवी हुवेम देवा धत्त रयिमस्मे सुवीरम


divas pari prathamaṃ jajñe aghnirasmad dvitīyaṃ parijātavedāḥ


tṛtīyamapsu nṛmaṇā ajasramindhāna enaṃjarate svādhīḥ


vidmā te aghne tredhā trayāṇi vidmā te dhāma vibhṛtāpurutrā

vidmā te nāma paramaṃ ghuhā yad vidmā tamutsaṃ yata ājaghantha

samudre tvā nṛmaṇā apsvantarnṛcakṣā īdhe divo aghnaūdhan

tṛtīye tvā rajasi tasthivāṃsamapāmupasthemahiṣā avardhan

akrandadaghni stanayanniva dyauḥ kṣāmā rerihad vīrudhaḥsamañjan

sadyo jajñāno vi hīmiddho akhyadā rodasībhānunā bhātyanta

rīṇāmudāro dharuṇo rayīṇāṃ manīṣāṇmprārpaṇaḥ somaghopāḥ


vasuḥ sūnuḥ sahaso apsu rājāvi bhātyaghra uṣasāmidhāna


viśvasya keturbhuvanasya gharbha ā rodasī apṛṇājjāyamānaḥ

vīḷuṃ cidadrimabhinat parāyañ janā yadaghnimayajanta pañca

uśik pāvako aratiḥ sumedhā marteṣvaghniramṛto ni dhāyi

iyarti dhūmamaruṣaṃ bharibhraducchukreṇa śociṣādyā inakṣan

dṛśāno rukma urviyā vyadyaud durmarṣamāyuḥ śriyerucānaḥ

aghniramṛto abhavad vayobhiryadenaṃ dyaurjanayat suretāḥ


yaste adya kṛṇavad bhadraśoce.apūpaṃ deva ghṛtavantamaghne

pra taṃ naya prataraṃ vasyo achābhi sumnaṃ devabhaktaṃyaviṣṭha

ā
taṃ bhaja sauśravaseṣvaghna ukthauktha ā bhaja śasyamāne

priyaḥ sūrye priyo aghnā bhavātyujjātena bhinadadujjanitvai


tvāmaghne yajamānā anu dyūn viśvā vasu dadhire vāryāṇi

tvayā saha draviṇamichamānā vrajaṃ ghomantamuśijo vivavru


astāvyaghnirnarāṃ suśevo vaiśvānara ṛṣibhiḥsomaghopāḥ


adveṣe dyāvāpṛthivī huvema devā dhatta rayimasme suvīram
london polyglot bible| london polyglot bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 45