Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 5

Rig Veda Book 10. Hymn 5

Rig Veda Book 10 Hymn 5

एकः समुद्रो धरुणो रयीणामस्मद धर्दो भूरिजन्मा विचष्टे

सिषक्त्यूधर्निण्योरुपस्थ उत्सस्य मध्येनिहितं पदं वेः

समानं नीळं वर्षणो वसानाः सं जग्मिरे महिषार्वतीभिः

रतस्य पदं कवयो नि पान्ति गुहा नामानिदधिरे पराणि

रतायिनी मायिनी सं दधाते मित्वा शिशुं जज्ञतुर्वर्धयन्ती

विश्वस्य नाभिं चरतो धरुवस्य कवेश्चित्तन्तुं मनसा वियन्तः

रतस्य हि वर्तनयः सुजातमिषो वाजाय परदिवःसचन्ते

अधीवासं रोदसी वावसाने घर्तैरन्नैर्वाव्र्धाते मधूनाम

सप्त सवसॄररुषीर्वावशानो विद्वान मध्व उज्जभाराद्र्शे कम

अन्तर्येमे अन्तरिक्षे पुराजा इछन वव्रिमविदत्पूषणस्य

सप्त मर्यादाः कवयस्ततक्षुस्तासामेकामिदभ्यंहुरो गात

आयोर्ह सकम्भ उपमस्य नीळे पथांविसर्गे धरुणेषु तस्थौ

असच्च सच्च परमे वयोमन दक्षस्य जन्मन्नदितेरुपस्थे

अग्निर्ह नः पर थमजा रतस्य पूर्व आयुनि वर्षभश्चधेनुः


ekaḥ samudro dharuṇo rayīṇāmasmad dhṛdo bhūrijanmā vicaṣṭe

siṣaktyūdharniṇyorupastha utsasya madhyenihitaṃ padaṃ ve


samānaṃ nīḷaṃ vṛṣaṇo vasānāḥ saṃ jaghmire mahiṣāarvatībhi

tasya padaṃ kavayo ni pānti ghuhā nāmānidadhire parāṇi

tāyinī māyinī saṃ dadhāte mitvā śiśuṃ jajñaturvardhayantī

viśvasya nābhiṃ carato dhruvasya kaveścittantuṃ manasā viyanta

tasya hi vartanayaḥ sujātamiṣo vājāya pradivaḥsacante

adhīvāsaṃ rodasī vāvasāne ghṛtairannairvāvṛdhāte madhūnām

sapta svasṝraruṣīrvāvaśāno vidvān madhva ujjabhārādṛśe kam

antaryeme antarikṣe purājā ichan vavrimavidatpūṣaṇasya

sapta maryādāḥ kavayastatakṣustāsāmekāmidabhyaṃhuro ghāt

āyorha skambha upamasya nīḷe pathāṃvisarghe dharuṇeṣu tasthau

asacca sacca parame vyoman dakṣasya janmannaditerupasthe

aghnirha naḥ pra thamajā ṛtasya pūrva āyuni vṛṣabhaścadhenuḥ
ovid metamorphoses book 2| ovid metamorphoses book ii
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 5