Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 52

Rig Veda Book 10. Hymn 52

Rig Veda Book 10 Hymn 52

विश्वे देवाः शास्तन मा यथेह होता वर्तो मनवै यन्निषद्य

पर मे बरूत भागधेयं यथा वो येन पथाहव्यमा वो वहानि

अहं होता नयसीदं यजीयान विश्वे देवा मरुतो माजुनन्ति

अहर-अहरश्विनाध्वर्यवं वां बरह्मा समिद भवतिसाहुतिर्वाम

अयं यो होता किरु स यमस्य कमप्यूहे यत समञ्जन्तिदेवाः

अहर-अहर्जायते मासि-मास्यथा देवा दधिरेहव्यवाहम

मां देवा दधिरे हव्यवाहमपम्लुक्तं बहु कर्छ्राचरन्तम

अग्निर्विद्वान यज्ञं नः कल्पयाति पञ्चयामन्त्रिव्र्तं सप्ततन्तुम

आ वो यक्ष्यम्र्तत्वं सुवीरं यथा वो देवा वरिवःकराणि

आ बाह्वोर्वज्रमिन्द्रस्य धेयामथेमाविश्वाः पर्तना जयाति

तरीणि शता तरी सहस्राण्यग्निं तरिंशच्च देवा नवचासपर्यन

औक्षन घर्तैरस्त्र्णन बर्हिरस्मा आदिद्धोतारं नयसादयन्त


viśve devāḥ śāstana mā yatheha hotā vṛto manavai yanniṣadya

pra me brūta bhāghadheyaṃ yathā vo yena pathāhavyamā vo vahāni

ahaṃ hotā nyasīdaṃ yajīyān viśve devā maruto mājunanti

ahar-aharaśvinādhvaryavaṃ vāṃ brahmā samid bhavatisāhutirvām

ayaṃ yo hotā kiru sa yamasya kamapyūhe yat samañjantidevāḥ


ahar-aharjāyate māsi-māsyathā devā dadhirehavyavāham

māṃ devā dadhire havyavāhamapamluktaṃ bahu kṛchrācarantam

aghnirvidvān yajñaṃ naḥ kalpayāti pañcayāmantrivṛtaṃ saptatantum

ā
vo yakṣyamṛtatvaṃ suvīraṃ yathā vo devā varivaḥkarāṇi

ā bāhvorvajramindrasya dheyāmathemāviśvāḥ pṛtanā jayāti

trīṇi śatā trī sahasrāṇyaghniṃ triṃśacca devā navacāsaparyan

aukṣan ghṛtairastṛṇan barhirasmā ādiddhotāraṃ nyasādayanta
umma theologica| umma theologica and summa contra gentile
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 52