Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 54

Rig Veda Book 10. Hymn 54

Rig Veda Book 10 Hymn 54

तां सु ते कीर्तिं मघवन महित्वा यत तवा भीते रोदसीह्वयेताम

परावो देवानातिरो दासमोजः परजायैत्वस्यै यदशिक्ष इन्द्र

यदचरस्तन्वा वाव्र्धानो बलानीन्द्र परब्रुवाणो जनेषु

मायेत सा ते यानि युद्धान्याहुर्नाद्य शत्रुं ननुपुरा विवित्से

क उ नु ते महिमनः समस्यास्मत पूर्व रषयो.अन्तमापुः

यन मातरं च पितरं च साकमजनयथास्तन्वःस्वायाः

चत्वारि ते असुर्याणि नामादाभ्यानि महिषस्य सन्ति

तवमङग तानि विश्वानि वित्से येभिः कर्माणि मघवञ्चकर्थ

तवं विश्वा दधिषे केवलानि यान्याविर्या च गुहावसूनि

काममिन मे मघवन मा वि तारीस्त्वमाज्ञातात्वमिन्द्रासि दाता

यो अदधाज्ज्योतिषि जयोतिरन्तर्यो अस्र्जन मधुना सम्मधूनि

अध परियं शूषमिन्द्राय मन्म बरह्मक्र्तोब्र्हदुक्थादवाचि


tāṃ su te kīrtiṃ maghavan mahitvā yat tvā bhīte rodasīahvayetām

prāvo devānātiro dāsamojaḥ prajāyaitvasyai yadaśikṣa indra

yadacarastanvā vāvṛdhāno balānīndra prabruvāṇo janeṣu

māyet sā te yāni yuddhānyāhurnādya śatruṃ nanupurā vivitse

ka u nu te mahimanaḥ samasyāsmat pūrva ṛṣayo.antamāpuḥ

yan mātaraṃ ca pitaraṃ ca sākamajanayathāstanvaḥsvāyāḥ


catvāri te asuryāṇi nāmādābhyāni mahiṣasya santi

tvamaṅgha tāni viśvāni vitse yebhiḥ karmāṇi maghavañcakartha

tvaṃ viśvā dadhiṣe kevalāni yānyāviryā ca ghuhāvasūni

kāmamin me maghavan mā vi tārīstvamājñātātvamindrāsi dātā

yo adadhājjyotiṣi jyotirantaryo asṛjan madhunā sammadhūni

adha priyaṃ śūamindrāya manma brahmakṛtobṛhadukthādavāci
from the bible book of mark| matthew bible book
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 54