Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 56

Rig Veda Book 10. Hymn 56

Rig Veda Book 10 Hymn 56

इदं त एकं पर ऊ त एकं तर्तीयेन जयोतिषा संविशस्व

संवेशने तन्वश्चारुरेधि परियो देवानाम्परमे जनित्रे

तनूष टे वाजिन तन्वं नयन्ती वाममस्मभ्यं धातुशर्म तुभ्यम

अह्रुतो महो धरुणाय देवान दिवीवज्योतिः सवमा मिमीयाः

वाज्यसि वाजिनेना सुवेनीः सुवित सतोमं सुवितो दिवंगाः

सुवितो धर्म परथमानु सत्या सुवितो देवान सुवितोऽनु पत्म

महिम्न एषां पितरश्चनेशिरे देवा देवेष्वदधुरपिक्रतुम

समविव्यचुरुत यान्यत्विषुरैषां तनूषु निविविशुः पुनः

सहोभिर्विश्वं परि चक्रमू रजः पूर्वा धामान्यमितामिमानाः

तनूषु विश्वा भुवना नि येमिरे परासारयन्तपुरुध परजा अनु

दविधा सूनवो.असुरं सवर्विदमास्थापयन्त तर्तीयेनकर्मणा

सवां परजां पितरः पित्र्यं सह आवरेष्वदधुस्तन्तुमाततम

नावा न कषोदः परदिशः पर्थिव्याः सवस्तिभिरतिदुर्गाणि विश्वा

सवां परजां बर्हदुक्थो महित्वावरेष्वदधादा परेषु


idaṃ ta ekaṃ para ū ta ekaṃ tṛtīyena jyotiṣā saṃviśasva

saṃveśane tanvaścāruredhi priyo devānāmparame janitre

tanūṣ ṭe vājin tanvaṃ nayantī vāmamasmabhyaṃ dhātuśarma tubhyam

ahruto maho dharuṇāya devān divīvajyotiḥ svamā mimīyāḥ


vājyasi vājinenā suvenīḥ suvita stomaṃ suvito divaṃghāḥ


suvito dharma prathamānu satyā suvito devān suvito'nu patma

mahimna eṣāṃ pitaraścaneśire devā deveṣvadadhurapikratum

samavivyacuruta yānyatviṣuraiṣāṃ tanūṣu niviviśuḥ puna


sahobhirviśvaṃ pari cakramū rajaḥ pūrvā dhāmānyamitāmimānāḥ


tanūṣu viśvā bhuvanā ni yemire prāsārayantapurudha prajā anu

dvidhā sūnavo.asuraṃ svarvidamāsthāpayanta tṛtīyenakarmaṇā


svāṃ prajāṃ pitaraḥ pitryaṃ saha āvareṣvadadhustantumātatam

nāvā na kṣodaḥ pradiśaḥ pṛthivyāḥ svastibhiratidurghāṇi viśvā

svāṃ prajāṃ bṛhaduktho mahitvāvareṣvadadhādā pareṣu
magic forest illustration| finns inge anat finns nd det
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 56