Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 57

Rig Veda Book 10. Hymn 57

Rig Veda Book 10 Hymn 57

मा पर गाम पथो वयं मा यज्ञादिन्द्र सोमिनः

मान्त सथुर्नो अरातयः

यो यज्ञस्य परसाधनस्तन्तुर्देवेष्वाततः

तमाहुतं नशीमहि

मनो नवा हुवामहे नाराशंसेन सोमेन

पितॄणां चमन्मभिः

आ त एतु मनः पुनः करत्वे दक्षाय जीवसे

जयोक चसूर्यं दर्शे

पुनर्नः पितरो मनो ददातु दैव्यो जनः

जीवं वरातंसचेमहि

वयं सोम वरते तव मनस्तनूषु बिभ्रतः

परजावन्तः सचेमहि


mā pra ghāma patho vayaṃ mā yajñādindra sominaḥ

mānta sthurno arātaya


yo yajñasya prasādhanastanturdeveṣvātataḥ

tamāhutaṃ naśīmahi

mano nvā huvāmahe nārāśaṃsena somena

pitṝṇāṃ camanmabhi

ā
ta etu manaḥ punaḥ kratve dakṣāya jīvase

jyok casūryaṃ dṛśe

punarnaḥ pitaro mano dadātu daivyo janaḥ

jīvaṃ vrātaṃsacemahi

vayaṃ soma vrate tava manastanūṣu bibhrataḥ

prajāvantaḥ sacemahi
virtue moral| low aspect vs medium aspect kite
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 57