Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 63

Rig Veda Book 10. Hymn 63

Rig Veda Book 10 Hymn 63

परावतो ये दिधिषन्त आप्यं मनुप्रीतासो जनिमाविवस्वतः

ययातेर्ये नहुष्यस्य बर्हिषि देवा आसते तेधि बरुवन्तु नः

विश्वा हि वो नमस्यानि वन्द्या नामानि देवा उत यज्ञियानिवः

ये सथ जाता अदितेरब्ध्यस परि ये पर्थिव्यास्तेम इह शरुता हवम

येभ्यो माता मधुमत पिन्वते पयः पीयूषं दयौरदितिरद्रिबर्हाः

उक्थशुष्मान वर्षभरान सवप्नसस्तानादित्याननु मदा सवस्तये

नर्चक्षसो अनिमिषन्तो अर्हणा बर्हद देवासो अम्र्तत्वमानशुः

जयोतीरथा अहिमाया अनागसो दिवो वर्ष्माणंवसते सवस्तये

सम्राजो ये सुव्र्धो यज्ञमाययुरपरिह्व्र्ता दधिरे दिविक्षयम

ताना विवास नमसा सुव्र्क्तिभिर्महो आदित्यानदितिं सवस्तये

को व सतोमं राधति यं जुजोषथ विश्वे देवासो मनुषोयति षठन

को वो.अध्वरं तुविजाता अरं करद यो नःपर्षदत्यंहः सवस्तये

येभ्यो होत्रां परथमामायेजे मनुः समिद्धाग्निर्मनसासप्त होत्र्भिः

त आदित्या अभयं शर्म यछत सुगा नःकर्त सुपथा सवस्तये

य ईशिरे भुवनस्य परचेतसो विश्वस्य सथातुर्जगतश्चमन्तवः

ते नः कर्तादक्र्तादेनसस पर्यद्या देवासःपिप्र्ता सवस्तये

भरेष्विन्द्रं सुहवं हवामहे.अंहोमुचं सुक्र्तन्दैव्यं जनम

अग्निं मित्रं वरुणं सातये भगन्द्यावाप्र्थिवी मरुतः सवस्तये

सुत्रामाणं पर्थिवीं दयामनेहसं सुशर्माणमदितिंसुप्रणीतिम

दैवीं नावं सवरित्रामनागसमस्रवन्तीमा रुहेमा सवस्तये

विश्वे यजत्रा अधि वोचतोतये तरायध्वं नो दुरेवायाभिह्रुतः

सत्यया वो देवहूत्या हुवेम शर्ण्वतो देवावसे सवस्तये

अपामीवामप विश्वामनाहुतिमपारातिं दुर्विदत्रामघायतः

आरे देवा दवेषो अस्मद युयोतनोरु णः शर्मयछता सवस्तये

अरिष्टः स मर्तो विश्व एधते पर परजाभिर्जायतेधर्मणस परि

यमादित्यासो नयथा सुनीतिभिरतिविश्वानि दुरिता सवस्तये

यं देवासो.अवथ वाजसातौ यं शूरसाता मरुतो हितेधने

परातर्यावाणं रथमिन्द्र सानसिमरिष्यन्तमारुहेमा सवस्तये

सवस्ति नः पथ्यासु धन्वसु सवस्त्यप्सु वर्जने सवर्वति

सवस्ति नः पुत्रक्र्थेषु योनिषु सवस्ति राये मरुतो दधातन

सवस्तिरिद धि परपथे शरेष्ठा रेक्णस्वत्यभि यावाममेति

सा नो अमा सो अरणे नि पातु सवावेशा भवतुदेवगोपा

एवा पलतेः सूनुरवीव्र्धद वो विश्व आदित्या अदितेमनीषी

ईशानासो नरो अमर्त्येनास्तावि जनो दिव्योगयेन


parāvato ye didhiṣanta āpyaṃ manuprītāso janimāvivasvataḥ

yayāterye nahuṣyasya barhiṣi devā āsate teadhi bruvantu na


viśvā hi vo namasyāni vandyā nāmāni devā uta yajñiyānivaḥ

ye stha jātā aditerabdhyas pari ye pṛthivyāstema iha śrutā havam

yebhyo mātā madhumat pinvate payaḥ pīyūṣaṃ dyauraditiradribarhāḥ


ukthaśuṣmān vṛṣabharān svapnasastānādityānanu madā svastaye

nṛcakṣaso animiṣanto arhaṇā bṛhad devāso amṛtatvamānaśuḥ

jyotīrathā ahimāyā anāghaso divo varṣmāṇaṃvasate svastaye

samrājo ye suvṛdho yajñamāyayuraparihvṛtā dadhire divikṣayam

tānā vivāsa namasā suvṛktibhirmaho ādityānaditiṃ svastaye

ko va stomaṃ rādhati yaṃ jujoṣatha viśve devāso manuṣoyati ṣṭhana

ko vo.adhvaraṃ tuvijātā araṃ karad yo naḥparṣadatyaṃhaḥ svastaye

yebhyo hotrāṃ prathamāmāyeje manuḥ samiddhāghnirmanasāsapta hotṛbhiḥ

ta ādityā abhayaṃ śarma yachata sughā naḥkarta supathā svastaye

ya īśire bhuvanasya pracetaso viśvasya sthāturjaghataścamantavaḥ

te naḥ kṛtādakṛtādenasas paryadyā devāsaḥpipṛtā svastaye

bhareṣvindraṃ suhavaṃ havāmahe.aṃhomucaṃ sukṛtandaivyaṃ janam

aghniṃ mitraṃ varuṇaṃ sātaye bhaghandyāvāpṛthivī marutaḥ svastaye

sutrāmāṇaṃ pṛthivīṃ dyāmanehasaṃ suśarmāṇamaditiṃsupraṇītim

daivīṃ nāvaṃ svaritrāmanāghasamasravantīmā ruhemā svastaye

viśve yajatrā adhi vocatotaye trāyadhvaṃ no durevāyāabhihrutaḥ

satyayā vo devahūtyā huvema śṛṇvato devāavase svastaye

apāmīvāmapa viśvāmanāhutimapārātiṃ durvidatrāmaghāyata

re devā dveṣo asmad yuyotanoru ṇaḥ śarmayachatā svastaye

ariṣṭaḥ sa marto viśva edhate pra prajābhirjāyatedharmaṇas pari

yamādityāso nayathā sunītibhirativiśvāni duritā svastaye

yaṃ devāso.avatha vājasātau yaṃ śūrasātā maruto hitedhane

prātaryāvāṇaṃ rathamindra sānasimariṣyantamāruhemā svastaye

svasti naḥ pathyāsu dhanvasu svastyapsu vṛjane svarvati

svasti naḥ putrakṛtheṣu yoniṣu svasti rāye maruto dadhātana

svastirid dhi prapathe śreṣṭhā rekṇasvatyabhi yāvāmameti

sā no amā so araṇe ni pātu svāveśā bhavatudevaghopā

evā plateḥ sūnuravīvṛdhad vo viśva ādityā aditemanīṣī

īś
nāso naro amartyenāstāvi jano divyoghayena
ura sham| quran sura 48
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 63