Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 64

Rig Veda Book 10. Hymn 64

Rig Veda Book 10 Hymn 64

कथा देवानां कतमस्य यामनि सुमन्तु नाम शर्ण्वताम्मनामहे

को मर्ळाति कतमो नो मयस करत कतम ऊती अभ्या ववर्तति

करतूयन्ति करतवो हर्त्सु धीतयो वेनन्ति वेनाः पतयन्त्या दिशः

न मर्डिता विद्यते अन्य एभ्यो देवेषु मे अधिकामा अयंसत

नरा वा शंसं पूषणमगोह्यमग्निं देवेद्धमभ्यर्चसे गिरा

सूर्यामासा चन्द्रमसा यमं दिवि तरितंवातमुषसमक्तुमश्विना

कथा कविस्तुवीरवान कया गिरा बर्हस्पतिर्वाव्र्धतेसुव्र्क्तिभिः

अज एकपात सुहवेभिरकवभिरहिः शर्णोतुबुध्न्यो हवीमनि

दक्षस्य वादिते जन्मनि वरते राजाना मित्रावरुणाविवाससि

अतूर्तपन्थाः पुरुरथो अर्यमा सप्तहोताविषुरूपेषु जन्मसु

ते नो अर्वन्तो हवनश्रुतो हवं विश्वे शर्ण्वन्तु वाजिनोमितद्रवः

सहस्रसा मेधसाताविव तमना महो येधनं समिथेषु जभ्रिरे

पर वो वायुं रथयुजं पुरन्धिं सतोमैः कर्णुध्वंसख्याय पूषणम

ते हि देवस्य सवितुः सवीमनिक्रतुं सचन्ते सचितः सचेतसः

तरिः सप्त सस्रा नद्यो महीरपो वनस्पतीन पर्वतानग्निमूतये

कर्शानुमस्तॄन तिष्यं सधस्थ आ रुद्रंरुद्रेषु रुद्रियं हवामहे

सरस्वती सरयुः सिन्धुरूर्मिभिर्महो महीरवसा यन्तुवक्षणीः

देवीरापो मातरः सूदयित्न्वो घर्तवत पयोमधुमन नो अर्चत

उत माता बर्हद्दिवा शर्णोतु नस्त्वष्टा देवेभिर्जनिभिःपिता वचः

रभुक्षा वाजो रथस्पतिर्भगो रण्वःशण्सः शशमानस्य पातु नः

रण्वः सन्द्र्ष्टौ पितुमानिव कषयो भद्रा रुद्राणाम्मरुतामुपस्तुतिः

गोभिः षयाम यशसो जनेष्वा सदादेवास इळया सचेमहि

यां मे धियं मरुत इन्द्र देवा अददात वरुण मित्र यूयम

तां पीपयत पयसेव धेनुं कुविद गिरो अधि रथेवहाथ

कुविदङग परति यथा चिदस्य नः सजात्यस्य मरुतोबुबोधथ

नाभा यत्र परथमं संनशामहे तत्रजामित्वमदितिर्दधातु नः

ते हि दयावाप्र्थिवी मातरा मही देवी देवाञ जन्मनायज्ञिये इतः

उभे बिभ्र्त उभयं भरीमभिः पुरूरेतांसि पित्र्भिश्च सिञ्चतः

वि षा होत्रा विश्वमश्नोति वार्यं बर्हस्पतिररमतिःपनीयसी

गरावा यत्र मधुषुदुच्यते बर्हदवीवशन्तमतिभिर्मनीषिणः

एवा कविस्तुवीरवान रतज्ञा दरविणस्युर्द्रविणसश्चकानः

उक्थेभिरत्र मतिभिश्च विप्रो.अपीपयद गयोदिव्यानि जन्म

एवा पलतेः सूनुर...


kathā devānāṃ katamasya yāmani sumantu nāma śṛṇvatāmmanāmahe

ko mṛḷāti katamo no mayas karat katama ūtī abhyā vavartati

kratūyanti kratavo hṛtsu dhītayo venanti venāḥ patayantyā diśaḥ

na marḍitā vidyate anya ebhyo deveṣu me adhikāmā ayaṃsata

narā vā śaṃsaṃ pūṣaṇamaghohyamaghniṃ deveddhamabhyarcase ghirā

sūryāmāsā candramasā yamaṃ divi tritaṃvātamuṣasamaktumaśvinā

kathā kavistuvīravān kayā ghirā bṛhaspatirvāvṛdhatesuvṛktibhiḥ

aja ekapāt suhavebhirkvabhirahiḥ śṛotubudhnyo havīmani

dakṣasya vādite janmani vrate rājānā mitrāvaruṇāvivāsasi

atūrtapanthāḥ pururatho aryamā saptahotāviṣurūpeṣu janmasu

te no arvanto havanaśruto havaṃ viśve śṛṇvantu vājinomitadravaḥ

sahasrasā medhasātāviva tmanā maho yedhanaṃ samitheṣu jabhrire

pra vo vāyuṃ rathayujaṃ purandhiṃ stomaiḥ kṛṇudhvaṃsakhyāya pūṣaṇam

te hi devasya savituḥ savīmanikratuṃ sacante sacitaḥ sacetasa


triḥ sapta sasrā nadyo mahīrapo vanaspatīn parvatānaghnimūtaye

kṛśānumastṝn tiṣyaṃ sadhastha ā rudraṃrudreṣu rudriyaṃ havāmahe

sarasvatī sarayuḥ sindhurūrmibhirmaho mahīravasā yantuvakṣaṇīḥ


devīrāpo mātaraḥ sūdayitnvo ghṛtavat payomadhuman no arcata

uta mātā bṛhaddivā śṛotu nastvaṣṭā devebhirjanibhiḥpitā vaca

bhukṣā vājo rathaspatirbhagho raṇvaḥśaṇsaḥ śaśamānasya pātu na


raṇvaḥ sandṛṣṭau pitumāniva kṣayo bhadrā rudrāṇāmmarutāmupastutiḥ

ghobhiḥ ṣyāma yaśaso janeṣvā sadādevāsa iḷayā sacemahi

yāṃ me dhiyaṃ maruta indra devā adadāta varuṇa mitra yūyam

tāṃ pīpayata payaseva dhenuṃ kuvid ghiro adhi rathevahātha

kuvidaṅgha prati yathā cidasya naḥ sajātyasya marutobubodhatha

nābhā yatra prathamaṃ saṃnaśāmahe tatrajāmitvamaditirdadhātu na


te hi dyāvāpṛthivī mātarā mahī devī devāñ janmanāyajñiye itaḥ

ubhe bibhṛta ubhayaṃ bharīmabhiḥ purūretāṃsi pitṛbhiśca siñcata


vi ṣā hotrā viśvamaśnoti vāryaṃ bṛhaspatiraramatiḥpanīyasī

ghrāvā yatra madhuṣuducyate bṛhadavīvaśantamatibhirmanīṣiṇa


evā kavistuvīravān ṛtajñā draviṇasyurdraviṇasaścakānaḥ

ukthebhiratra matibhiśca vipro.apīpayad ghayodivyāni janma

evā plateḥ sūnur...
natural mystic| magic natural philosophy
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 64