Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 66

Rig Veda Book 10. Hymn 66

Rig Veda Book 10 Hymn 66

देवान हुवे बर्हच्छ्रवसः सवस्तये जयोतिष्क्र्तो अध्वरस्यप्रचेतसः

ये वाव्र्धुः परतरं विश्ववेदसैन्द्रज्येष्ठासो अम्र्ता रताव्र्धः

इन्द्रप्रसूता वरुणप्रशिष्टा ये सूर्यस्य जयोतिषो भागमानशुः

मरुद्गणे वर्जने मन्म धीमहि माघोने यज्ञंजनयन्त सूरयः

इन्द्रो वसुभिः परि पातु नो गयमादित्यैर्नो अदितः शर्मयछ्तु

रुद्रो रुद्रेभिर्देवो मर्ळयाति नस्त्वष्टा नोग्नाभिः सुविताय जिन्वतु

अदितिर्द्यावाप्र्थिवी रतं महदिन्द्राविष्णू मरुतःस्वर्ब्र्हत

देवानादित्यानवसे हवामहे वसून रुद्रांसवितारं सुदंससम

सरस्वान धीभिर्वरुणो धर्तव्रतः पूषा विष्णुर्महिमावायुरश्विना

बरह्मक्र्तो अम्र्ता विश्ववेदसः शर्म नोयंसन तरिवरूथमंहसः

वर्षा यज्ञो वर्षणः सन्तु यज्ञिया वर्षणो देवाव्र्षणो हविष्क्र्तः

वर्षणा दयावाप्र्थिवी रतावरीव्र्षा पर्जन्यो वर्षणो वर्षस्तुभः

अग्नीषोमा वर्षणा वाजसातये पुरुप्रशस्ता वर्षणा उपब्रुवे

यावीजिरे वर्षणो देवयज्यया ता नः शर्मत्रिवरूथं वि यंसतः

धर्तव्रताः कषत्रिया यज्ञनिष्क्र्तो बर्हद्दिवा अध्वराणामभिश्रियः

अग्निहोतार रतसापो अद्रुहो.अपो अस्र्जन्ननुव्र्त्रतूर्ये

दयावाप्र्थिवी जनयन्नभि वरताप ओषधीर्वनिनानियज्ञिया

अन्तरिक्षं सवरा पप्रुरूतये वशं देवासस्तन्वी नि माम्र्जुः

धर्तारो दिव रभवः सुहस्ता वातापर्जन्या महिषस्यतन्यतोः

आप ओषधीः पर तिरन्तु नो गिरो भगो रातिर्वाजिनो यन्तु मे हवम

समुद्रः सिन्धू रजो अन्तरिक्षमज एकपात तनयित्नुरर्णवः

अहिर्बुध्न्यः शर्णवद वचांसि मे विश्वे देवासौत सूरयो मम

सयाम वो मनवो देववीतये पराञ्चं नो यज्ञं पर णयतसाधुया

आदित्या रुद्रा वसवः सुदानव इमा बरह्मशस्यमानानि जिन्वत

दैव्या होतारा परथमा पुरोहित रतस्य पन्थामन्वेमिसाधुया

कषेत्रस्य पतिं परतिवेशमीमहे विश्वान देवानम्र्तानप्रयुछतः

वसिष्ठासः पित्र्वद वाचमक्रत देवानीळाना रषिवत्स्वस्तये

परीता इव जञातयः काममेत्यास्मे देवासो.अवधूनुता वसु

देवान वसिष्ठो अम्र्तान ववन्दे...


devān huve bṛhacchravasaḥ svastaye jyotiṣkṛto adhvarasyapracetasaḥ

ye vāvṛdhuḥ prataraṃ viśvavedasaindrajyeṣṭhāso amṛtā ṛtāvṛdha


indraprasūtā varuṇapraśiṣṭā ye sūryasya jyotiṣo bhāghamānaśuḥ

marudghaṇe vṛjane manma dhīmahi māghone yajñaṃjanayanta sūraya


indro vasubhiḥ pari pātu no ghayamādityairno aditḥ śarmayachtu

rudro rudrebhirdevo mṛḷayāti nastvaṣṭā noghnābhiḥ suvitāya jinvatu

aditirdyāvāpṛthivī ṛtaṃ mahadindrāviṣṇū marutaḥsvarbṛhat

devānādityānavase havāmahe vasūn rudrāṃsavitāraṃ sudaṃsasam

sarasvān dhībhirvaruṇo dhṛtavratḥ pūṣā viṣṇurmahimāvāyuraśvinā

brahmakṛto amṛtā viśvavedasaḥ śarma noyaṃsan trivarūthamaṃhasa


vṛṣā yajño vṛṣaṇaḥ santu yajñiyā vṛṣaṇo devāvṛṣaṇo haviṣkṛtaḥ

vṛṣaṇā dyāvāpṛthivī ṛtāvarīvṛṣā parjanyo vṛṣaṇo vṛṣastubha


aghnīṣomā vṛṣaṇā vājasātaye purupraśastā vṛṣaṇā upabruve

yāvījire vṛṣaṇo devayajyayā tā naḥ śarmatrivarūthaṃ vi yaṃsata


dhṛtavratāḥ kṣatriyā yajñaniṣkṛto bṛhaddivā adhvarāṇāmabhiśriyaḥ

aghnihotāra ṛtasāpo adruho.apo asṛjannanuvṛtratūrye

dyāvāpṛthivī janayannabhi vratāpa oṣadhīrvanināniyajñiyā

antarikṣaṃ svarā paprurūtaye vaśaṃ devāsastanvī ni māmṛju


dhartāro diva ṛbhavaḥ suhastā vātāparjanyā mahiṣasyatanyato

pa oṣadhīḥ pra tirantu no ghiro bhagho rātirvājino yantu me havam

samudraḥ sindhū rajo antarikṣamaja ekapāt tanayitnurarṇavaḥ

ahirbudhnyaḥ śṛavad vacāṃsi me viśve devāsauta sūrayo mama

syāma vo manavo devavītaye prāñcaṃ no yajñaṃ pra ṇayatasādhuyā

dityā rudrā vasavaḥ sudānava imā brahmaśasyamānāni jinvata

daivyā hotārā prathamā purohita ṛtasya panthāmanvemisādhuyā

kṣetrasya patiṃ prativeśamīmahe viśvān devānamṛtānaprayuchata


vasiṣṭhāsaḥ pitṛvad vācamakrata devānīḷānā ṛṣivatsvastaye

prītā iva jñātayaḥ kāmametyāsme devāso.avadhūnutā vasu

devān vasiṣṭho amṛtān vavande...
london polyglot bible| london polyglot bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 66