Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 67

Rig Veda Book 10. Hymn 67

Rig Veda Book 10 Hymn 67

इमां धियं सप्तशीर्ष्णीं पिता न रतप्रजातां बर्हतीमविन्दत

तुरीयं सविज्जनयद विश्वजन्यो.अयास्य उक्थमिन्द्राय शंसन

रतं शंसन्त रजु दीध्याना दिवस पुत्रासो असुरस्यवीराः

विप्रं पदमङगिरसो दधाना यज्ञस्य धामप्रथमं मनन्त

हंसैरिव सखिभिर्वावदद्भिरश्मन्मयानि नहनाव्यस्यन

बर्हस्पतिरभिकनिक्रदद गा उत परास्तौदुच्चविद्वानगायत

अवो दवाभ्यां पर एकया गा गुहा तिष्ठन्तीरन्र्तस्यसेतौ

बर्हस्पतिस्तमसि जयोतिरिछन्नुदुस्रा आकर्विहि तिस्र आवः

विभिद्या पुरं शयाथेमपाचीं निस्त्रीणि साकमुदधेरक्र्न्तत

बर्हस्पतिरुषसं सूर्यं गामर्कंविवेद सतनयन्निव दयौः

इन्द्रो वलं रक्षितारं दुघानां करेणेव वि चकर्तारवेण

सवेदाञ्जिभिराशिरमिछमानो.अरोदयत पणिमागा अमुष्णात

स ईं सत्येभिः सखिभिः शुचद्भिर्गोधायसं विधनसैरदर्दः

बरह्मणस पतिर्व्र्षभिर्वराहैर्घर्मस्वेदेभिर्द्रविणं वयानट

ते सत्येन मनसा गोपतिं गा इयानास इषणयन्तधीभिः

बर्हस्पतिर्मिथोवद्यपेभिरुदुस्रिया अस्र्जतस्वयुग्भिः

तं वर्धयन्तो मतिभिः शिवाभिः सिंअमिव नानदतंसधस्थे

बर्हस्पतिं वर्षणं शूरसातौ भरे-भरे अनुमदेम जिष्णुम

यदा वाजमसनद विश्वरूपमा दयामरुक्षदुत्तराणिसद्म

बर्हस्पतिं वर्षणं वर्धयन्तो नाना सन्तोबिभ्रतो जयोतिरासा

सत्यामाशिषं कर्णुता वयोधै कीरिं चिद धयवथस्वेभिरेवैः

पश्चा मर्धो अप भवन्तु विश्वास्तद्रोदसी शर्णुतं विश्वमिन्वे

इन्द्रो मह्ना महतो अर्णवस्य वि मूर्धानमभिनदर्बुदस्य

अहन्नहिमरिणात सप्त सिन्धून देवैर्द्यावाप्र्थिवीप्रावतं नः


imāṃ dhiyaṃ saptaśīrṣṇīṃ pitā na ṛtaprajātāṃ bṛhatīmavindat

turīyaṃ svijjanayad viśvajanyo.ayāsya ukthamindrāya śaṃsan

taṃ śaṃsanta ṛju dīdhyānā divas putrāso asurasyavīrāḥ


vipraṃ padamaṅghiraso dadhānā yajñasya dhāmaprathamaṃ mananta

haṃsairiva sakhibhirvāvadadbhiraśmanmayāni nahanāvyasyan

bṛhaspatirabhikanikradad ghā uta prāstauduccavidvānaghāyat

avo dvābhyāṃ para ekayā ghā ghuhā tiṣṭhantīranṛtasyasetau

bṛhaspatistamasi jyotirichannudusrā ākarvihi tisra āva


vibhidyā puraṃ śayāthemapācīṃ nistrīṇi sākamudadherakṛntat

bṛhaspatiruṣasaṃ sūryaṃ ghāmarkaṃviveda stanayanniva dyau


indro valaṃ rakṣitāraṃ dughānāṃ kareṇeva vi cakartāraveṇa

svedāñjibhirāśiramichamāno.arodayat paṇimāghā amuṣṇāt

sa īṃ satyebhiḥ sakhibhiḥ śucadbhirghodhāyasaṃ vidhanasairadardaḥ

brahmaṇas patirvṛṣabhirvarāhairgharmasvedebhirdraviṇaṃ vyāna


te satyena manasā ghopatiṃ ghā iyānāsa iṣaṇayantadhībhiḥ

bṛhaspatirmithoavadyapebhirudusriyā asṛjatasvayughbhi


taṃ vardhayanto matibhiḥ śivābhiḥ siṃamiva nānadataṃsadhasthe

bṛhaspatiṃ vṛṣaṇaṃ śūrasātau bhare-bhare anumadema jiṣṇum

yadā vājamasanad viśvarūpamā dyāmarukṣaduttarāṇisadma

bṛhaspatiṃ vṛṣaṇaṃ vardhayanto nānā santobibhrato jyotirāsā

satyāmāśiṣaṃ kṛṇutā vayodhai kīriṃ cid dhyavathasvebhirevaiḥ

paścā mṛdho apa bhavantu viśvāstadrodasī śṛutaṃ viśvaminve

indro mahnā mahato arṇavasya vi mūrdhānamabhinadarbudasya

ahannahimariṇāt sapta sindhūn devairdyāvāpṛthivīprāvataṃ naḥ
the apostolic bible polyglot| the apostolic bible polyglot
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 67