Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 68

Rig Veda Book 10. Hymn 68

Rig Veda Book 10 Hymn 68

उदप्रुतो न वयो रक्षमाणा वावदतो अभ्रियस्येव घोषाः

गिरिभ्रजो नोर्मयो मदन्तो बर्हस्पतिमभ्यर्का अनावन

सं गोभिराङगिरसो नक्षमाणो भग इवेदर्यमणंनिनाय

जने मित्रो न दम्पती अनक्ति बर्हस्पतेवाजयाशून्रिवाजौ

साध्वर्या अतिथिनीरिषिरा सपार्हाः सुवर्णानवद्यरूपाः

बर्हस्पतिः पर्वते भयो वितूर्या निर्गाूपे यवमिव सथिविभ्यः

आप्रुषायन मधुन रतस्य योनिमवक्षिपन्नर्क उल्कामिवद्योः

बर्हस्पतिरुद्धरन्नश्मनो गा भूम्या उद्नेव वित्वचं बिभेद

अप जयोतिषा तमो अन्तरिक्षादुद्नः शीपालमिव वाताजत

बर्हस्पतिरनुम्र्श्या वलस्याभ्रमिव वात आ चक्रा गाः

यदा वलस्य पीयतो जसुं भेद बर्हस्पतिरग्नितपोभिरर्कैः

दद्भिर्न जिह्वा परिविष्टमाददाविर्निधीन्रक्र्णोदुस्रियाणाम

बर्हस्पतिरमत हि तयदासां नाम सवरीणां सदनेगुहा यत

आण्डेव भित्त्वा शकुनस्य गर्भमुदुस्रियाःपर्वतस्य तमनाजत

अश्नापिनद्धं मधु पर्यपश्यन मत्स्यं न दीन उदनिक्षियन्तम

निष टज्जभार चमसं न वर्क्षाद्ब्र्हस्पतिर्विरवेणा विक्र्त्य

सोषामविन्दत स सवः सो अग्निं सो अर्केण वि बबाधेतमांसि

बर्हस्पतिर्गोवपुषो वलस्य निर्मज्जानं नपर्वणो जभार

हिमेव पर्णा मुषिता वनानि बर्हस्पतिनाक्र्पयद वलो गाः

अनानुक्र्त्यमपुनश्चकार यात सूर्यामासा मिथौच्चरातः

अभि शयावं न कर्शनेभिरश्वं नक्षत्रेभिः पितरोद्यामपिंशन

रात्र्यां तमो अदधुर्ज्योतिरहन्ब्र्हस्पतिर्भिनदद्रिं विदद गाः

इदमकर्म नमो अभ्रियाय यः पूर्वीरन्वानोनवीति

बर्हस्पतिः स हि गोभिः सो अश्वैः स वीरेभिः सन्र्भिर्नो वयो धात


udapruto na vayo rakṣamāṇā vāvadato abhriyasyeva ghoṣāḥ


ghiribhrajo normayo madanto bṛhaspatimabhyarkā anāvan

saṃ ghobhirāṅghiraso nakṣamāṇo bhagha ivedaryamaṇaṃnināya

jane mitro na dampatī anakti bṛhaspatevājayāśūnrivājau

sādhvaryā atithinīriṣirā spārhāḥ suvarṇāanavadyarūpāḥ


bṛhaspatiḥ parvate bhyo vitūryā nirghāūpe yavamiva sthivibhya

pruṣāyan madhuna ṛtasya yonimavakṣipannarka ulkāmivadyoḥ

bṛhaspatiruddharannaśmano ghā bhūmyā udneva vitvacaṃ bibheda

apa jyotiṣā tamo antarikṣādudnaḥ śīpālamiva vātaājat

bṛhaspatiranumṛśyā valasyābhramiva vāta ā cakraā ghāḥ


yadā valasya pīyato jasuṃ bhed bṛhaspatiraghnitapobhirarkaiḥ

dadbhirna jihvā pariviṣṭamādadāvirnidhīnrakṛṇodusriyāṇām

bṛhaspatiramata hi tyadāsāṃ nāma svarīṇāṃ sadaneghuhā yat

āṇ
eva bhittvā śakunasya gharbhamudusriyāḥparvatasya tmanājat

aśnāpinaddhaṃ madhu paryapaśyan matsyaṃ na dīna udanikṣiyantam

niṣ ṭajjabhāra camasaṃ na vṛkṣādbṛhaspatirviraveṇā vikṛtya

soṣāmavindat sa svaḥ so aghniṃ so arkeṇa vi babādhetamāṃsi

bṛhaspatirghovapuṣo valasya nirmajjānaṃ naparvaṇo jabhāra

himeva parṇā muṣitā vanāni bṛhaspatinākṛpayad valo ghāḥ


anānukṛtyamapunaścakāra yāt sūryāmāsā mithauccarāta


abhi śyāvaṃ na kṛśanebhiraśvaṃ nakṣatrebhiḥ pitarodyāmapiṃśan

rātryāṃ tamo adadhurjyotirahanbṛhaspatirbhinadadriṃ vidad ghāḥ


idamakarma namo abhriyāya yaḥ pūrvīranvānonavīti

bṛhaspatiḥ sa hi ghobhiḥ so aśvaiḥ sa vīrebhiḥ sanṛbhirno vayo dhāt
jewish customs origin| yule logs cake
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 68