Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 71

Rig Veda Book 10. Hymn 71

Rig Veda Book 10 Hymn 71

बर्हस्पते परथमं वाचो अग्रं यत परैरत नामधेयन्दधानाः

यदेषां शरेष्ठं यदरिप्रमासीत्प्रेणा तदेषां निहितं गुहाविः

सक्तुमिव-तित-उना पुनन्तो यत्र धीरा मनसा वाचमक्रत

अत्रा सखायः सख्यानि जानते भद्रैषांलक्ष्मीर्निहिताधि वाचि

यज्ञेन वाचः पदवीयमायन तामन्वविन्दन्न्र्षिषुप्रविष्टाम

तामाभ्र्त्या वयदधुः पुरुत्रा तां सप्तरेभा अभि सं नवन्ते

उत तवः पश्यन न ददर्श वाचमुत तवः शर्ण्वन नश्र्णोत्येनाम

उतो तवस्मै तन्वं वि सस्रे जायेव पत्यौशती सुवासाः

उत तवं सख्ये सथिरपीतमाहुर्नैनं हिन्वन्त्यपिवाजिनेषु

अधेन्वा चरति माययैष वाचं शुश्रुवानफलामपुष्पाम

यस्तित्याज सचिविदं सखायं न तस्य वाच्यपि भागोस्ति

यदीं शर्णोत्यलकं शर्णोति नहि परवेद सुक्र्तस्यपन्थाम

अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमाबभूवुः

आदघ्नास उपकक्षास उ तवे हरदा इव सनात्वा उत्वे दद्र्श्रे

हर्दा तष्टेषु मनसो जवेषु यद बराह्मणाः संयजन्तेसखायः

अत्राह तवं वि जहुर्वेद्याभिरोहब्रह्माणो विचरन्त्यु तवे

इमे ये नार्वां न परश्चरन्ति न बराह्मणासो नसुतेकरासः

त एते वाचमभिपद्य पापया सिरीस्तन्त्रं तन्वते अप्रजज्ञयः

सर्वे नन्दन्ति यशसागतेन सभासाहेन सख्या सखायः

किल्बिषस्प्र्त पितुषणिर्ह्येषामरं हितो भवतिवाजिनाय

रचां तवः पोषमास्ते पुपुष्वान गायत्रं तवो गायतिशक्वरीषु

बरह्मा तवो वदति जातविद्यां यज्ञस्यमात्रां वि मिमीत उ तवः


bṛhaspate prathamaṃ vāco aghraṃ yat prairata nāmadheyandadhānāḥ


yadeṣāṃ reṣṭhaṃ yadaripramāsītpreṇā tadeṣāṃ nihitaṃ ghuhāvi


saktumiva-tita-unā punanto yatra dhīrā manasā vācamakrata

atrā sakhāyaḥ sakhyāni jānate bhadraiṣāṃlakṣmīrnihitādhi vāci

yajñena vācaḥ padavīyamāyan tāmanvavindannṛṣiṣupraviṣṭām

tāmābhṛtyā vyadadhuḥ purutrā tāṃ saptarebhā abhi saṃ navante

uta tvaḥ paśyan na dadarśa vācamuta tvaḥ śṛvan naśṛṇotyenām

uto tvasmai tanvaṃ vi sasre jāyeva patyauśatī suvāsāḥ


uta tvaṃ sakhye sthirapītamāhurnainaṃ hinvantyapivājineṣu

adhenvā carati māyayaiṣa vācaṃ śuśruvānaphalāmapuṣpām

yastityāja sacividaṃ sakhāyaṃ na tasya vācyapi bhāghoasti

yadīṃ śṛotyalakaṃ śṛoti nahi praveda sukṛtasyapanthām

akṣaṇvantaḥ karṇavantaḥ sakhāyo manojaveṣvasamābabhūvu

daghnāsa upakakṣāsa u tve hradā iva snātvā utve dadṛśre

hṛdā taṣṭeṣu manaso javeṣu yad brāhmaṇāḥ saṃyajantesakhāyaḥ

atrāha tvaṃ vi jahurvedyābhirohabrahmāṇo vicarantyu tve

ime ye nārvāṃ na paraścaranti na brāhmaṇāso nasutekarāsaḥ

ta ete vācamabhipadya pāpayā sirīstantraṃ tanvate aprajajñaya


sarve nandanti yaśasāghatena sabhāsāhena sakhyā sakhāyaḥ

kilbiṣaspṛt pituṣaṇirhyeṣāmaraṃ hito bhavativājināya

cāṃ tvaḥ poṣamāste pupuṣvān ghāyatraṃ tvo ghāyatiśakvarīṣu

brahmā tvo vadati jātavidyāṃ yajñasyamātrāṃ vi mimīta u tvaḥ
avatar book 3 chapter 4 part| avatar book 3 chapter 4 part
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 71