Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 73

Rig Veda Book 10. Hymn 73

Rig Veda Book 10 Hymn 73

जनिष्था उग्रः सहसे तुराय मन्द्र ओजिष्ठोबहुलाभिमानः

अवर्धन्निन्द्रं मरुतश्चिदत्र मातायद वीरं दधनद धनिष्ठा

दरुहो निषत्ता पर्शनी चिदेवैः पुरू शंसेन वाव्र्धुष्ट इन्द्रम

अभीव्र्तेव ता महापदेन धवान्तात परपित्वादुदरन्त गर्भाः

रष्वा ते पादा पर यज्जिगास्यवर्धन वाजा उत ये चिदत्र

तवमिन्द्र सालाव्र्कान सहस्रमासन दधिषे अश्विनावव्र्त्याः

समना तूर्णिरुप यासि यज्ञमा नासत्या सख्यायवक्षि

वसाव्यामिन्द्र धारयः सहस्राश्विना शूर ददतुर्मघानि

मन्दमान रतादधि परजायै सखिभिरिन्द्र इषिरेभिरर्थम

आभिर्हि माया उप दस्युमागान मिहः परतम्रा अवपत तमांसि

सनामाना चिद धवसयो नयस्मा अवाहन्निन्द्र उषसोयथानः रष्वैरगछः सखिभिर्निकामैः साकम्प्रतिष्ठा हर्द्या जघन्थ

तवं जघन्थ नमुचिं मखस्युं दासं कर्ण्वान रषयेविमायम

तवं चकर्थ मनवे सयोनान पथो देवत्राञ्जसेवयानान

तवमेतानि पप्रिषे वि नामेशान इन्द्र दधिषे गभस्तौ

अनु तवा देवाः शवसा मदन्त्युपरिबुध्नान वनिनश्चकर्थ

चक्रं यदस्याप्स्वा निषत्तमुतो तदस्मै मध्विच्चछद्यात

पर्थिव्यामतिषितं यदूधः पयो गोष्वदधा ओषधीषु

अश्वादियायेति यद वदन्त्योजसो जातमुत मन्य एनम

मन्योरियाय हर्म्येषु तस्थौ यतः परजज्ञ इन्द्रो अस्य वेद

वयः सुपर्णा उप सेदुरिन्द्रं परियमेधा रषयोनाधमानाः

अप धवान्तमूर्णुहि पूर्धि चक्षुर्मुमुग्ध्यस्मान निधयेव बद्धान


janiṣthā ughraḥ sahase turāya mandra ojiṣṭhobahulābhimānaḥ

avardhannindraṃ marutaścidatra mātāyad vīraṃ dadhanad dhaniṣṭhā

druho niṣattā pṛśanī cidevaiḥ purū śaṃsena vāvṛdhuṣṭa indram

abhīvṛteva tā mahāpadena dhvāntāt prapitvādudaranta gharbhāḥ

vā te pādā pra yajjighāsyavardhan vājā uta ye cidatra

tvamindra sālāvṛkān sahasramāsan dadhiṣe aśvināvavṛtyāḥ


samanā tūrṇirupa yāsi yajñamā nāsatyā sakhyāyavakṣi

vasāvyāmindra dhārayaḥ sahasrāśvinā śūra dadaturmaghāni

mandamāna ṛtādadhi prajāyai sakhibhirindra iṣirebhirartham

ābhirhi māyā upa dasyumāghān mihaḥ pratamrā avapat tamāṃsi

sanāmānā cid dhvasayo nyasmā avāhannindra uṣasoyathānaḥ ṛṣvairaghachaḥ sakhibhirnikāmaiḥ sākampratiṣṭhā hṛdyā jaghantha

tvaṃ jaghantha namuciṃ makhasyuṃ dāsaṃ kṛṇvāna ṛṣayevimāyam

tvaṃ cakartha manave syonān patho devatrāñjasevayānān

tvametāni papriṣe vi nāmeśāna indra dadhiṣe ghabhastau

anu tvā devāḥ śavasā madantyuparibudhnān vaninaścakartha

cakraṃ yadasyāpsvā niṣattamuto tadasmai madhviccachadyāt

pṛthivyāmatiṣitaṃ yadūdhaḥ payo ghoṣvadadhā oṣadhīṣu

aśvādiyāyeti yad vadantyojaso jātamuta manya enam

manyoriyāya harmyeṣu tasthau yataḥ prajajña indro asya veda

vayaḥ suparṇā upa sedurindraṃ priyamedhā ṛṣayonādhamānāḥ


apa dhvāntamūrṇuhi pūrdhi cakṣurmumughdhyasmān nidhayeva baddhān
i ching hexagram 62| i ching hexagram 1
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 73