Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 79

Rig Veda Book 10. Hymn 79

Rig Veda Book 10 Hymn 79

अपश्यमस्य महतो महित्वममर्त्यस्य मर्त्यासु विक्षु

नाना हनू विभ्र्ते सं भरेते असिन्वती बप्सती भूर्यत्तः

गुहा शिरो निहितं रधगक्षी असिन्वन्नत्ति जिह्वयावनानि

अत्राण्यस्मै पड्भिः सं भरन्त्युत्तानहस्तानमसाधि विक्षु

पर मातुः परतरं गुह्यमिछन कुमारो न वीरुधःसर्पदुर्वीः

ससं न पक्वमविदच्छुचन्तंरिरिह्वांसं रिप उपस्थे अन्तः

तद वां रतं रोदसी पर बरवीमि जायमानो मातरा गर्भोत्ति

नाहं देवस्य मर्त्यश्चिकेताग्निरङग विचेताः सप्रचेताः

यो अस्मा अन्नं तर्ष्वादधात्याज्यैर्घ्र्तैर्जुहोतिपुष्यति

तस्मै सहस्रमक्षभिर्वि चक्षे.अग्ने विश्वतःप्रत्यंं असि तवम

किं देवेषु तयज एनश्चकर्थाग्ने पर्छामि नु तवामविद्वान

अक्रीळन करीळन हरिरत्तवे.अदन वि पर्वशश्चकर्त गामिवासिः

विषूचो अश्वान युयुजे वनेजा रजीतिभी रशनाभिर्ग्र्भीतान

चक्षदे मित्रो वसुभिः सुजातः समान्र्धेपर्वभिर्वाव्र्धानः


apaśyamasya mahato mahitvamamartyasya martyāsu vikṣu

nānā hanū vibhṛte saṃ bharete asinvatī bapsatī bhūryatta


ghuhā śiro nihitaṃ ṛdhaghakṣī asinvannatti jihvayāvanāni

atrāṇyasmai paḍbhiḥ saṃ bharantyuttānahastānamasādhi vikṣu

pra mātuḥ prataraṃ ghuhyamichan kumāro na vīrudhaḥsarpadurvīḥ


sasaṃ na pakvamavidacchucantaṃririhvāṃsaṃ ripa upasthe anta


tad vāṃ ṛtaṃ rodasī pra bravīmi jāyamāno mātarā gharbhoatti

nāhaṃ devasya martyaściketāghniraṅgha vicetāḥ sapracetāḥ


yo asmā annaṃ tṛṣvādadhātyājyairghṛtairjuhotipuṣyati

tasmai sahasramakṣabhirvi cakṣe.aghne viśvataḥpratyaṃṃ asi tvam

kiṃ deveṣu tyaja enaścakarthāghne pṛchāmi nu tvāmavidvān

akrīḷan krīḷan harirattave.adan vi parvaśaścakarta ghāmivāsi


viṣūco aśvān yuyuje vanejā ṛjītibhī raśanābhirghṛbhītān

cakṣade mitro vasubhiḥ sujātaḥ samānṛdheparvabhirvāvṛdhānaḥ
eskimo traditions white snow| eskimo traditions white snow
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 79