Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 81

Rig Veda Book 10. Hymn 81

Rig Veda Book 10 Hymn 81

य इमा विश्वा भुवनानि जुह्वद रषिर्होता नयसीदत्पिता नः

स आशिषा दरविणमिछमानः परथमछदवराना विवेश

किं सविदासीदधिष्ठनमारम्भणं कतमत सवित्कथासीत

यतो भूमिं जनयन विश्वकर्म वि दयामौर्णोन महिना विश्वचक्षाः

विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुतविश्वतस्पात

सं बाहुभ्यां धमति सं पतत्रैर्द्यावाभूमी जनयन देव एकः

किं सविद वनं क उ स वर्क्ष आस यतो दयावाप्र्थिवीनिष्टतक्षुः

मनीषिणो मनसा पर्छतेदु तद यदध्यतिष्ठद भुवनानि धारयन

या ते धामानि परमाणि यावमा या मध्यमाविश्वकर्मन्नुतेमा

शिक्षा सखिभ्यो हविषि सवधावःस्वयं यजस्व तन्वं वर्धानः

विश्वकर्मन हविषा वाव्र्धानः सवयं यजस्व पर्थिवीमुत दयाम

मुह्यन्त्वन्ये अभितो जनास इहास्माकं मघवासूरिरस्तु

वाचस पतिं विश्वकर्माणमूतये मनोजुवं वाजे अद्याहुवेम

स नो विश्वानि हवनानि जोषद विश्वशम्भूरवसेसाधुकर्मा


ya imā viśvā bhuvanāni juhvad ṛṣirhotā nyasīdatpitā naḥ

sa āśiṣā draviṇamichamānaḥ prathamachadavarānā viveśa

kiṃ svidāsīdadhiṣṭhanamārambhaṇaṃ katamat svitkathāsīt

yato bhūmiṃ janayan viśvakarma vi dyāmaurṇon mahinā viśvacakṣāḥ


viśvataścakṣuruta viśvatomukho viśvatobāhurutaviśvataspāt

saṃ bāhubhyāṃ dhamati saṃ patatrairdyāvābhūmī janayan deva eka


kiṃ svid vanaṃ ka u sa vṛkṣa āsa yato dyāvāpṛthivīniṣṭatakṣuḥ

manīṣiṇo manasā pṛchatedu tad yadadhyatiṣṭhad bhuvanāni dhārayan

yā te dhāmāni paramāṇi yāvamā yā madhyamāviśvakarmannutemā

ikṣā sakhibhyo haviṣi svadhāvaḥsvayaṃ yajasva tanvaṃ vṛdhāna


viśvakarman haviṣā vāvṛdhānaḥ svayaṃ yajasva pṛthivīmuta dyām

muhyantvanye abhito janāsa ihāsmākaṃ maghavāsūrirastu

vācas patiṃ viśvakarmāṇamūtaye manojuvaṃ vāje adyāhuvema

sa no viśvāni havanāni joṣad viśvaśambhūravasesādhukarmā
aerial perspective| aerial perspective
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 81