Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 83

Rig Veda Book 10. Hymn 83

Rig Veda Book 10 Hymn 83

यस्ते मन्यो.अविधद वज्र सायक सह ओजः पुष्यति विश्वमानुषक

साह्याम दासमार्यं तवया युजा सहस्क्र्तेनसहसा सहस्वता

मन्युरिन्द्रो मन्युरेवास देवो मन्युर्होता वरुणोजातवेदाः

मन्युं विश ईळते मानुषीर्याः पाहि नोमन्यो तपसा सजोषाः

अभीहि मन्यो तवसस्तवीयान तपसा युजा वि जहि शत्रून

अमित्रहा वर्त्रहा दस्युहा च विश्वा वसून्या भरात्वं नः

तवं हि मन्यो अभिभूत्योजाः सवयम्भूर्भामोभिमातिषाहः

विश्वचर्षणिः सहुरिः सहावानस्मास्वोजः पर्तनासु धेहि

अभागः सन्नप परेतो अस्मि तव करत्वा तविषस्यप्रचेतः

तं तवा मन्यो अक्रतुर्जिहीळाहं सवा तनूर्बलदेयाय मेहि

अयं ते अस्म्युप मेह्यर्वां परतीचीनः सहुरे विश्वधायः

मन्यो वज्रिन्नभि मामा वव्र्त्स्व हनाव दस्यून्रुतबोध्यापेः

अभि परेहि दक्षिणतो भवा मे.अधा वर्त्राणि जङघनावभूरि

जुहोमि ते धरुणं मध्वो अग्रमुभा उपांशुप्रथमा पिबाव


yaste manyo.avidhad vajra sāyaka saha ojaḥ puṣyati viśvamānuṣak

sāhyāma dāsamāryaṃ tvayā yujā sahaskṛtenasahasā sahasvatā

manyurindro manyurevāsa devo manyurhotā varuṇojātavedāḥ


manyuṃ viśa īḷate mānuṣīryāḥ pāhi nomanyo tapasā sajoṣāḥ


abhīhi manyo tavasastavīyān tapasā yujā vi jahi śatrūn

amitrahā vṛtrahā dasyuhā ca viśvā vasūnyā bharātvaṃ na


tvaṃ hi manyo abhibhūtyojāḥ svayambhūrbhāmoabhimātiṣāhaḥ

viśvacarṣaṇiḥ sahuriḥ sahāvānasmāsvojaḥ pṛtanāsu dhehi

abhāghaḥ sannapa pareto asmi tava kratvā taviṣasyapracetaḥ

taṃ tvā manyo akraturjihīḷāhaṃ svā tanūrbaladeyāya mehi

ayaṃ te asmyupa mehyarvāṃ pratīcīnaḥ sahure viśvadhāyaḥ

manyo vajrinnabhi māmā vavṛtsva hanāva dasyūnrutabodhyāpe


abhi prehi dakṣiṇato bhavā me.adhā vṛtrāṇi jaṅghanāvabhūri

juhomi te dharuṇaṃ madhvo aghramubhā upāṃśuprathamā pibāva
lair white worm| the lair of the white worm
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 83