Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 85

Rig Veda Book 10. Hymn 85

Rig Veda Book 10 Hymn 85

सत्येनोत्तभिता भूमिः सूर्येणोत्तभिता दयौः

रतेनादित्यास्तिष्ठन्ति दिवि सोमो अधि शरितः

सोमेनादित्या बलिनः सोमेन पर्थिवी मही

अथोनक्षत्राणामेषामुपस्थे सोम आहितः

सोमं मन्यते पपिवन यत सम्पिंषन्त्योषधिम

सोमं यम्ब्रह्माणो विदुर्न तस्याश्नाति कश्चन

आछद्विधानैर्गुपितो बार्हतैः सोम रक्षितः

गरव्णामिच्छ्र्ण्वन तिष्ठसि न ते अश्नाति पार्थिवः

यत तवा देव परपिबन्ति तत आ पयायसे पुनः

वायुःसोमस्य रक्षिता समानां मास आक्र्तिः

रैभ्यासीदनुदेयी नाराशंसि नयोचनी

सूर्यायाभद्रमिद वासो गाथयैति परिष्क्र्तम

चित्तिरा उपबर्हणं चक्षुरा अभ्यञ्जनम

दयौर्भूमिःकोश आसीद यदयात सूर्या पतिम

सतोमा आसन परतिधयः कुरिरं छन्द ओपशः

सूर्यायाश्विना वराग्निरासीत पुरोगवः

सोमो वधूयुरभवदश्विनास्तामुभा वरा

सूर्यांयत पत्ये शंसन्तीं मनसा सविताददात

मनो अस्या अन आसीद दयौरासीदुत छदिः

शुक्रावनड्वाहवास्तां यदयात सूर्या बर्हम

रक्सामाभ्यामभिहितौ गावौ ते सामनावितः

शरोत्रं तेचक्रे आस्तां दिवि पन्थाश्चराचारः

शुची ते चक्रे यात्या वयानो अक्ष आहतः

अनोमनस्मयं सूर्यारोहत परयति पतिम

सूर्याया वहतुः परागात सविता यमवास्र्जत

अघासुहन्यन्ते गावो.अर्जुन्योः पर्युह्यते

यदश्विना पर्छमानावयातं तरिचक्रेण वहतुंसूर्यायाः

विश्वे देवा अनु तद वामजानन पुत्रःपितरावव्र्णीत पूषा

यदयातं शुभस पती वरेयं सूर्यामुप

कवैकंचक्रं वामासीत कव देष्ट्राय तस्थथुः

दवे ते चक्रे सूर्ये बरह्माण रतुथ विदुः

अथैकंचक्रं यद गुहा तदद्धातय इद विदुः

सूर्यायै देवेभ्यो मित्राय वरुणाय च

ये भूतस्यप्रचेतस इदं तेभ्यो.अकरं नमः

पूर्वापरं चरतो माययैतौ शिशू करिळन्तौ परि यतोध्वरम

विश्वान्यन्यो भुवनाभिचष्ट रतुन्रन्योविदधज्जायते पुनः

नवो-नवो भवति जायमानो.अह्नां केतुरुषसामेत्यग्रम

भागं देवेभ्यो वि दधात्यायन पर चन्द्रमास्तिरतेदीर्घमयुः

सुकिंशुकं शल्मलिं विश्वरूपं हिरण्यवर्णं सुव्र्तंसुचक्रम

आ रोह सूर्ये अम्र्तस्य लोकं सयोनं पत्ये वहतुंक्र्णुष्व

उदीर्ष्वातः पतिवती हयेषा विश्वावसुं नमसागीर्भिरीळे

अन्यामिछ पित्र्षदं वयक्तां स ते भागोजनुषा तस्य विद्धि

उदीर्ष्वातो विश्वावसो नमसेळा महे तवा

अन्यामिछप्रफर्व्यं सं जायां पत्या सर्ज

अन्र्क्षरा रजवः सन्तु पन्था येभिः सखायो यन्ति नोवरेयम

समर्यमा सं भगो नो निनीयात सं जस्पत्यंसुयममस्तु देवाः

पर तवा मुञ्चामि वरुणस्य पाशाद येन तवाबध्नात सवितासुशेवः

रतस्य योनौ सुक्र्तस्य लोके.अरिष्टां तवा सहपत्या दधामि

परेतो मुञ्चामि नामुतः सुबद्धाममुतस करम

यथेयमिन्द्र मीढ्वः सुपुत्रा सुभगासति

पूषा तवेतो नयतु हस्तग्र्ह्याश्विना तवा पर वहतांरथेन

गर्हान गछ गर्हपत्नी यथासो वशिनी तवंविदथमा वदासि

इह परियं परजया ते सं रध्यतामस्मिन गर्हे गार्हपत्यायजाग्र्हि

एना पत्या तन्वं सं सर्जस्वाधा जिव्री विदथमा वदाथः

नीललोहितं भवति कर्त्यासक्तिर्व्यज्यते

एधन्ते अस्याज्ञातयः पतिर्बन्धेषु बध्यते

परा देहि शामुल्यं बरह्मभ्यो वि भजा वसु

कर्त्यैषापद्वती भूत्व्या जाया विशते पतिम

अश्रीरा तनूर्भवति रुशती पापयामुया

पतिर्यद्वध्वो वाससा सवमङगमभिधित्सते

ये वध्वश्चन्द्रं वहतुं यक्ष्मा यन्ति जनादनु

पुनस्तान यज्ञिया देवा नयन्तु यत आगताः

मा विदन परिपन्थिनो य आसीदन्ति दम्पती

सुगेभिर्दुर्गमतीतामप दरान्त्वरातयः

सुमङगलीरियं वधूरिमां समेत पश्यत

सौभाग्यमस्यै दत्त्वायाथास्तं वि परेतन

तर्ष्टमेतत कटुकमेतदपाष्ठवद विषवन नैतदत्तवे

सूर्यां यो बरह्मा विद्यात स इद वाधूयमर्हति

आशसनं विशसनमथो अधिविकर्तनम

सूर्यायः पश्यरूपाणि तानि बरह्मा तु शुन्धति

गर्भ्णामि ते सौभगत्वाय हस्तं मया पत्या जरदष्टिर्यथासः

भगो अर्यमा सविता पुरन्धिर्मह्यं तवादुर्गार्हपत्याय देवाः

तां पूषञ्छिवतमामेरयस्व यस्यां बीजं मनुष्यावपन्ति

या न ऊरू उशती विश्रयाते यस्यामुशन्तःप्रहराम शेपम

तुभ्यमग्रे पर्यवहन सूर्यां वहतुना सह

पुनःपतिभ्यो जायां दा अग्ने परजया सह

पुनः पत्नीमग्निरदादायुषा सह वर्चसा

दीर्घायुरस्या यः पतिर्जीवाति शरदः शतम

सोमः परथमो विविदे गन्धर्वो विविद उत्तरः

तर्तीयोग्निष टे पतिस्तुरीयस्ते मनुष्यजाः

सोमो ददद गन्धर्वाय गन्धर्वो दददग्नये

रयिं चपुत्रांश्चादादग्निर्मह्यमथो इमाम

इहैव सतं मा वि यौष्टं विश्वमायुर्व्यश्नुतम

कॄळन्तौ पुत्रैर्नप्त्र्भिर्मोदमानौ सवे गर्हे

आ नः परजां हनयतु परजापतिराजरसाय समनक्त्वर्यमा

अदुर्मङगलीः पतिलोकमा विश शं नो भवद्विपदे शं चतुष्पदे

अघोरचक्षुरपतिघ्न्येधि शिवा पशुभ्यः सुमनाःसुवर्चाः

वीरसूर्देवकामा सयोना शं नो भव दविपदेशं चतुष्पदे

इमां तवमिन्द्र मीढ्वः सुपुत्रां सुभगां कर्णु

दशास्यां पुत्राना धेहि पतिमेकादशं कर्धि

सम्राज्ञी शवशुरे भव सम्राज्ञी शवश्र्वां भव

ननान्दरि सम्राज्ञी भव सम्राज्ञी अधि देव्र्षु

समञ्जन्तु विश्वे देवाः समापो हर्दयानि नौ

सम्मातरिश्वा सं धाता समु देष्ट्री दधातु नौ


satyenottabhitā bhūmiḥ sūryeṇottabhitā dyau

tenādityāstiṣṭhanti divi somo adhi śrita


somenādityā balinaḥ somena pṛthivī mahī

athonakṣatrāṇāmeṣāmupasthe soma āhita


somaṃ manyate papivan yat sampiṃṣantyoṣadhim

somaṃ yambrahmāṇo vidurna tasyāśnāti kaścana

āchadvidhānairghupito bārhataiḥ soma rakṣitaḥ

ghravṇāmicchṛṇvan tiṣṭhasi na te aśnāti pārthiva


yat tvā deva prapibanti tata ā pyāyase punaḥ

vāyuḥsomasya rakṣitā samānāṃ māsa ākṛti


raibhyāsīdanudeyī nārāśaṃsi nyocanī

sūryāyābhadramid vāso ghāthayaiti pariṣkṛtam

cittirā upabarhaṇaṃ cakṣurā abhyañjanam

dyaurbhūmiḥkośa āsīd yadayāt sūryā patim

stomā āsan pratidhayaḥ kuriraṃ chanda opaśaḥ

sūryāyāaśvinā varāghnirāsīt puroghava


somo vadhūyurabhavadaśvināstāmubhā varā

sūryāṃyat patye śaṃsantīṃ manasā savitādadāt

mano asyā ana āsīd dyaurāsīduta chadi

ukrāvanaḍvāhavāstāṃ yadayāt sūryā bṛham

ksāmābhyāmabhihitau ghāvau te sāmanāvita

rotraṃ tecakre āstāṃ divi panthāścarācāra

ucī te cakre yātyā vyāno akṣa āhataḥ

anomanasmayaṃ sūryārohat prayati patim

sūryāyā vahatuḥ prāghāt savitā yamavāsṛjat

aghāsuhanyante ghāvo.arjunyoḥ paryuhyate

yadaśvinā pṛchamānāvayātaṃ tricakreṇa vahatuṃsūryāyāḥ


viśve devā anu tad vāmajānan putraḥpitarāvavṛṇīta pūṣā


yadayātaṃ śubhas patī vareyaṃ sūryāmupa

kvaikaṃcakraṃ vāmāsīt kva deṣṭrāya tasthathu


dve te cakre sūrye brahmāṇa ṛtutha viduḥ

athaikaṃcakraṃ yad ghuhā tadaddhātaya id vidu


sūryāyai devebhyo mitrāya varuṇāya ca

ye bhūtasyapracetasa idaṃ tebhyo.akaraṃ nama


pūrvāparaṃ carato māyayaitau śiśū kriḷantau pari yatoadhvaram

viśvānyanyo bhuvanābhicaṣṭa ṛtunranyovidadhajjāyate puna


navo-navo bhavati jāyamāno.ahnāṃ keturuṣasāmetyaghram

bhāghaṃ devebhyo vi dadhātyāyan pra candramāstiratedīrghamayu


sukiṃśukaṃ śalmaliṃ viśvarūpaṃ hiraṇyavarṇaṃ suvṛtaṃsucakram

ā roha sūrye amṛtasya lokaṃ syonaṃ patye vahatuṃkṛṇuṣva

udīrṣvātaḥ pativatī hyeṣā viśvāvasuṃ namasāghīrbhirīḷe

anyāmicha pitṛṣadaṃ vyaktāṃ sa te bhāghojanuṣā tasya viddhi

udīrṣvāto viśvāvaso namaseḷā mahe tvā

anyāmichaprapharvyaṃ saṃ jāyāṃ patyā sṛja

anṛkṣarā ṛjavaḥ santu panthā yebhiḥ sakhāyo yanti novareyam

samaryamā saṃ bhagho no ninīyāt saṃ jaspatyaṃsuyamamastu devāḥ


pra tvā muñcāmi varuṇasya pāśād yena tvābadhnāt savitāsuśeva

tasya yonau sukṛtasya loke.ariṣṭāṃ tvā sahapatyā dadhāmi

preto muñcāmi nāmutaḥ subaddhāmamutas karam

yatheyamindra mīḍhvaḥ suputrā subhaghāsati

pūṣā tveto nayatu hastaghṛhyāśvinā tvā pra vahatāṃrathena

ghṛhān ghacha ghṛhapatnī yathāso vaśinī tvaṃvidathamā vadāsi

iha priyaṃ prajayā te saṃ ṛdhyatāmasmin ghṛhe ghārhapatyāyajāghṛhi

enā patyā tanvaṃ saṃ sṛjasvādhā jivrī vidathamā vadātha


nīlalohitaṃ bhavati kṛtyāsaktirvyajyate

edhante asyājñātayaḥ patirbandheṣu badhyate

parā dehi śāmulyaṃ brahmabhyo vi bhajā vasu

kṛtyaiṣāpadvatī bhūtvyā jāyā viśate patim

aśrīrā tanūrbhavati ruśatī pāpayāmuyā

patiryadvadhvo vāsasā svamaṅghamabhidhitsate

ye vadhvaścandraṃ vahatuṃ yakṣmā yanti janādanu

punastān yajñiyā devā nayantu yata āghatāḥ


mā vidan paripanthino ya āsīdanti dampatī

sughebhirdurghamatītāmapa drāntvarātaya


sumaṅghalīriyaṃ vadhūrimāṃ sameta paśyata

saubhāghyamasyai dattvāyāthāstaṃ vi paretana

tṛṣṭametat kaṭukametadapāṣṭhavad viṣavan naitadattave

sūryāṃ yo brahmā vidyāt sa id vādhūyamarhati

ā
asanaṃ viśasanamatho adhivikartanam

sūryāyaḥ paśyarūpāṇi tāni brahmā tu śundhati

ghṛbhṇāmi te saubhaghatvāya hastaṃ mayā patyā jaradaṣṭiryathāsaḥ

bhagho aryamā savitā purandhirmahyaṃ tvādurghārhapatyāya devāḥ


tāṃ pūṣañchivatamāmerayasva yasyāṃ bījaṃ manuṣyāvapanti

yā na ūrū uśatī viśrayāte yasyāmuśantaḥpraharāma śepam

tubhyamaghre paryavahan sūryāṃ vahatunā saha

punaḥpatibhyo jāyāṃ dā aghne prajayā saha

punaḥ patnīmaghniradādāyuṣā saha varcasā

dīrghāyurasyā yaḥ patirjīvāti śaradaḥ śatam

somaḥ prathamo vivide ghandharvo vivida uttaraḥ

tṛtīyoaghniṣ ṭe patisturīyaste manuṣyajāḥ


somo dadad ghandharvāya ghandharvo dadadaghnaye

rayiṃ caputrāṃścādādaghnirmahyamatho imām

ihaiva staṃ mā vi yauṣṭaṃ viśvamāyurvyaśnutam

kṝḷantau putrairnaptṛbhirmodamānau sve ghṛhe

ā
naḥ prajāṃ hanayatu prajāpatirājarasāya samanaktvaryamā

adurmaṅghalīḥ patilokamā viśa śaṃ no bhavadvipade śaṃ catuṣpade

aghoracakṣurapatighnyedhi śivā paśubhyaḥ sumanāḥsuvarcāḥ


vīrasūrdevakāmā syonā śaṃ no bhava dvipadeśaṃ catuṣpade

imāṃ tvamindra mīḍhvaḥ suputrāṃ subhaghāṃ kṛṇu

daśāsyāṃ putrānā dhehi patimekādaśaṃ kṛdhi

samrājñī śvaśure bhava samrājñī śvaśrvāṃ bhava

nanāndari samrājñī bhava samrājñī adhi devṛṣu

samañjantu viśve devāḥ samāpo hṛdayāni nau

sammātariśvā saṃ dhātā samu deṣṭrī dadhātu nau
utras vedanta| utras vedanta
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 85