Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 89

Rig Veda Book 10. Hymn 89

Rig Veda Book 10 Hymn 89

इन्द्रं सतवा नर्तमं यस्य मह्ना विबबाधे रोचना वि जमोन्तान

आ यः पप्रौ चर्षणीध्र्द वरोभिः परसिन्धुभ्यो रिरिचानो महित्वा

स सूर्यः पर्युरू वरांस्येन्द्रो वव्र्त्याद रथ्येवचक्रा

अतिष्ठन्तमपस्यं न सर्गं कर्ष्णा तमांसित्विष्या जघान

समानमस्मा अनपाव्र्दर्च कष्मया दिवो असमं बरह्मनव्यम

वि यः पर्ष्ठेव जनिमान्यर्य इन्द्रश्चिकाय नसखायमीषे

इन्द्राय गिरो अनिशितसर्गा अपः परेरयं सगरस्य बुध्नात

यो अक्षेणेव चक्रिया शचीभिर्विष्वक तस्तम्भप्र्थिवीमुत दयाम

आपान्तमन्युस्त्र्पलप्रभर्मा धुनिः शिमीवाञ्छरुमान्र्जीषी

सोमो विश्वान्यतसा वनानि नार्वागिन्द्रम्प्रतिमानानि देभुः

न यस्य दयावाप्र्थिवी न धन्व नान्तरिक्षं नाद्रयःसोमो अक्षाः

यदस्य मन्युरधिनीयमानः सर्णाति वीळुरुजति सथिराणि

जघान वर्त्रं सवधितिर्वनेव रुरोज पुरो अरदन नसिन्धून

बिभेद गिरिं नवमिन न कुम्भमा गा इन्द्रोक्र्णुत सवयुग्भिः

तवं ह तयद रणया इन्द्र धीरो.असिर्न पर्व वर्जिनाश्र्णासि

पर ये मित्रस्य वरुणस्य धाम युजं न जनामिनन्ति मित्रम

पर ये मित्रं परार्यमणं दुरेवाः पर संगिरः परवरुणं मिनन्ति

नयमित्रेषु वधमिन्द्र तुम्रं वर्षन्व्र्षाणमरुषं शिशीहि

इन्द्रो दिव इन्द्र ईशे पर्थिव्या इन्द्रो अपामिन्द्र इत्पर्वतानाम

इन्द्रो वर्धामिन्द्र इन मेधिराणामिन्द्रःक्षेमे योगे हव्य इन्द्रः

पराक्तुभ्य इन्द्रः पर वर्धो अहभ्यः परान्तरिक्षात परसमुद्रस्य धासेः

पर वातस्य परथसः पर जमो अन्तात्प्र सिन्धुभ्यो रिरिचे पर कषितिभ्यः

पर शोशुचत्या उषसो न केतुरसिन्वा ते वर्ततामिन्द्रहेतिः

अश्मेव विध्य दिव आ सर्जानस्तपिष्ठेन हेषसाद्रोघमित्रान

अन्वह मासा अन्विद वनान्यन्वोषधीरनु पर्वतासः

अन्विन्द्रं रोदसी वावशाने अन्वापो अजिहतजायमानम

कर्हि सवित सा त इन्द्र चेत्यासदघस्य यद भिनदो रक्षेषत

मित्रक्रुवो यच्छसने न गावः पर्थिव्या आप्र्गमुया शयन्ते

शत्रूयन्तो अभि ये नस्ततस्रे महि वराधन्त ओगणासैन्द्र

अन्धेनामित्रास्तमसा सचन्तां सुज्योतिषो अक्तवस्तानभि षयुः

पुरूणि हि तवा सवना जनानां बरह्माणि मन्दन गर्णताम्र्षीणाम

इमामाघोषन्नवसा सहूतिं तिरो विश्वानर्चतो याह्यर्वां

एवा ते वयमिन्द्र भुञ्जतीनां विद्याम सुमतीनांनवानाम

विद्याम वस्तोरवसा गर्णन्तो विश्वामित्रा उतत इन्द्र नूनम

शुनं हुवेम मघवानं...


indraṃ stavā nṛtamaṃ yasya mahnā vibabādhe rocanā vi jmoantān

ā yaḥ paprau carṣaṇīdhṛd varobhiḥ prasindhubhyo riricāno mahitvā

sa sūryaḥ paryurū varāṃsyendro vavṛtyād rathyevacakrā

atiṣṭhantamapasyaṃ na sarghaṃ kṛṣṇā tamāṃsitviṣyā jaghāna

samānamasmā anapāvṛdarca kṣmayā divo asamaṃ brahmanavyam

vi yaḥ pṛṣṭheva janimānyarya indraścikāya nasakhāyamīṣe

indrāya ghiro aniśitasarghā apaḥ prerayaṃ sagharasya budhnāt

yo akṣeṇeva cakriyā śacībhirviṣvak tastambhapṛthivīmuta dyām

āpāntamanyustṛpalaprabharmā dhuniḥ śimīvāñcharumānṛjīṣī


somo viśvānyatasā vanāni nārvāghindrampratimānāni debhu


na yasya dyāvāpṛthivī na dhanva nāntarikṣaṃ nādrayaḥsomo akṣāḥ


yadasya manyuradhinīyamānaḥ sṛṇāti vīḷurujati sthirāṇi

jaghāna vṛtraṃ svadhitirvaneva ruroja puro aradan nasindhūn

bibheda ghiriṃ navamin na kumbhamā ghā indroakṛṇuta svayughbhi


tvaṃ ha tyad ṛṇayā indra dhīro.asirna parva vṛjināśṛṇsi

pra ye mitrasya varuṇasya dhāma yujaṃ na janāminanti mitram

pra ye mitraṃ prāryamaṇaṃ durevāḥ pra saṃghiraḥ pravaruṇaṃ minanti

nyamitreṣu vadhamindra tumraṃ vṛṣanvṛṣāamaruṣaṃ śiśīhi

indro diva indra īśe pṛthivyā indro apāmindra itparvatānām

indro vṛdhāmindra in medhirāṇāmindraḥkṣeme yoghe havya indra


prāktubhya indraḥ pra vṛdho ahabhyaḥ prāntarikṣāt prasamudrasya dhāseḥ

pra vātasya prathasaḥ pra jmo antātpra sindhubhyo ririce pra kṣitibhya


pra śośucatyā uṣaso na keturasinvā te vartatāmindrahetiḥ

aśmeva vidhya diva ā sṛjānastapiṣṭhena heṣasādroghamitrān

anvaha māsā anvid vanānyanvoṣadhīranu parvatāsaḥ

anvindraṃ rodasī vāvaśāne anvāpo ajihatajāyamānam

karhi svit sā ta indra cetyāsadaghasya yad bhinado rakṣaeṣat

mitrakruvo yacchasane na ghāvaḥ pṛthivyā āpṛghamuyā śayante

śatrūyanto abhi ye nastatasre mahi vrādhanta oghaṇāsaindra

andhenāmitrāstamasā sacantāṃ sujyotiṣo aktavastānabhi ṣyu


purūṇi hi tvā savanā janānāṃ brahmāṇi mandan ghṛṇatāmṛṣīṇm

imāmāghoṣannavasā sahūtiṃ tiro viśvānarcato yāhyarvāṃ


evā te vayamindra bhuñjatīnāṃ vidyāma sumatīnāṃnavānām

vidyāma vastoravasā ghṛṇanto viśvāmitrā utata indra nūnam

śunaṃ huvema maghavānaṃ...
fetichism sex| chapter 5 west africa
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 89