Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 93

Rig Veda Book 10. Hymn 93

Rig Veda Book 10 Hymn 93

महि दयावाप्र्थिवी भूतमुर्वी नारी यह्वी न रोदसीसदं नः

तेभिर्नः पातं सह्यस एभिर्नः पातंशूषणि

यज्ञे-यज्ञे स मर्त्यो देवान सपर्यति

यः सुम्नैर्दीर्घश्रुत्तम आविवासत्येनान

विश्वेषामिरज्यवो देवानां वार्महः

विश्वे हिविश्वमहसो विश्वे यज्ञेषु यज्ञियाः

ते घा राजानो अम्र्तस्य मन्द्रा अर्यमा मित्रो वरुणःपरिज्मा

कद रुद्रो नर्णां सतुतो मरुतः पूषणो भगः

उत नो नक्तमपां वर्षण्वसू सूर्यामासा सदनायसधन्या

सचा यत साद्येषामहिर्बुध्नेषु बुध्न्यः

उत नो देवावश्विना शुभस पती धामभिर्मित्रावरुणाुरुष्यताम

महः स राय एषते.अति धन्वेव दुरिता

उत नो रुद्रा चिन मर्ळतामश्विना विश्वे देवासो रथस्पतिर्भगः

रभुर्वाज रभुक्षणः परिज्मा विश्ववेदसः

रभुरभुक्षा रभुर्विधतो मद आ ते हरी जूजुवानस्यवाजिना

दुष्टरं यस्य साम चिद रधग यज्ञो नमानुषः

कर्धी नो अह्रयो देव सवितः स च सतुषे मघोनाम

सहो नैन्द्रो वह्निभिर्न्येषां चर्षणीनां चक्रं रश्मिं नयोयुवे

ऐषु दयावाप्र्थिवी धातं महदस्मे वीरेषु विश्वचर्षणिश्रवः

पर्क्षं वाजस्य सातये पर्क्षं रायोततुर्वणे

एतं शंसमिन्द्रास्मयुष टवं कूचित सन्तं सहसावन्नभिष्टये सदा पाह्यभिष्टये

मेदतां वेदता वसो

एतं मे सतोमं तना न सूर्ये दयुतद्यामानं वाव्र्धन्तन्र्णाम

संवननं नाश्व्यं तष्टेवानपच्युतम

वावर्त येषां राया युक्तैषां हिरण्ययी

नेमधितान पौंस्या वर्थेव विष्टान्ता

पर तद दुःशीमे पर्थवाने वेने पर रामे वोचमसुरेमघवत्सु

ये युक्त्वाय पञ्च शतास्मयु पथा विश्राव्येषाम

अधीन नवत्र सप्ततिं च सप्त च

सद्यो दिदिष्ट तान्वःसद्यो दिदिष्ट पार्थ्यः सद्यो दिदिष्ट मायवः


mahi dyāvāpṛthivī bhūtamurvī nārī yahvī na rodasīsadaṃ naḥ

tebhirnaḥ pātaṃ sahyasa ebhirnaḥ pātaṃśūṣaṇi

yajñe-yajñe sa martyo devān saparyati

yaḥ sumnairdīrghaśruttama āvivāsatyenān

viśveṣāmirajyavo devānāṃ vārmahaḥ

viśve hiviśvamahaso viśve yajñeṣu yajñiyāḥ


te ghā rājāno amṛtasya mandrā aryamā mitro varuṇaḥparijmā

kad rudro nṛṇāṃ stuto marutaḥ pūṣaṇo bhagha


uta no naktamapāṃ vṛṣaṇvasū sūryāmāsā sadanāyasadhanyā

sacā yat sādyeṣāmahirbudhneṣu budhnya


uta no devāvaśvinā śubhas patī dhāmabhirmitrāvaruṇāuruṣyatām

mahaḥ sa rāya eṣate.ati dhanveva duritā

uta no rudrā cin mṛḷatāmaśvinā viśve devāso rathaspatirbhagha

bhurvāja ṛbhukṣaṇaḥ parijmā viśvavedasa

bhurbhukṣā ṛbhurvidhato mada ā te harī jūjuvānasyavājinā

duṣṭaraṃ yasya sāma cid ṛdhagh yajño namānuṣa


kṛdhī no ahrayo deva savitaḥ sa ca stuṣe maghonām

saho naindro vahnibhirnyeṣāṃ carṣaṇīnāṃ cakraṃ raśmiṃ nayoyuve

aiṣu dyāvāpṛthivī dhātaṃ mahadasme vīreṣu viśvacarṣaṇiśravaḥ

pṛkṣaṃ vājasya sātaye pṛkṣaṃ rāyotaturvaṇe

etaṃ śaṃsamindrāsmayuṣ ṭvaṃ kūcit santaṃ sahasāvannabhiṣṭaye sadā pāhyabhiṣṭaye

medatāṃ vedatā vaso

etaṃ me stomaṃ tanā na sūrye dyutadyāmānaṃ vāvṛdhantanṛṇām

saṃvananaṃ nāśvyaṃ taṣṭevānapacyutam

vāvarta yeṣāṃ rāyā yuktaiṣāṃ hiraṇyayī

nemadhitāna pauṃsyā vṛtheva viṣṭāntā

pra tad duḥśīme pṛthavāne vene pra rāme vocamasuremaghavatsu

ye yuktvāya pañca śatāsmayu pathā viśrāvyeṣām

adhīn nvatra saptatiṃ ca sapta ca

sadyo didiṣṭa tānvaḥsadyo didiṣṭa pārthyaḥ sadyo didiṣṭa māyavaḥ
poem in the giant's castle dalla| friends executive romances friendly business romance
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 93