Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 94

Rig Veda Book 10. Hymn 94

Rig Veda Book 10 Hymn 94

परैते वदन्तु पर वयं वदाम गरावभ्यो वाचं वदतावदद्भ्यः

यदद्रयः पर्वताः साकमाशवः शलोकंघोषं भरथेन्द्राय सोमिनः

एते वदन्ति शतवत सहस्रवदभि करन्दन्ति हरितेभिरासभिः

विष्ट्वी गरावाणः सुक्र्तः सुक्र्त्यया होतुश्चित पूर्वे हविरद्यमाशत

एते वदन्त्यविदन्नना मधु नयूङखयन्ते अधि पक्वामिषि

वर्क्षस्य शाखामरुणस्य बप्सतस्ते सूभर्वाव्र्षभाः परेमराविषुः

बर्हद वदन्ति मदिरेण मन्दिनेन्द्रं करोशन्तो.अविदन्ननामधु

संरभ्या धीराः सवस्र्भिरनर्तिषुराघोषयन्तः पर्थिवीमुपब्दिभिः

सुपर्णा वाचमक्रतोप दयव्याखरे कर्ष्णा इषिरानर्तिषुः

नयं नि यन्त्युपरस्य निष्क्र्तं पुरू रेतोदधिरे सूर्यश्वितः

उग्रा इव परवहन्तः समायमुः साकं युक्ता वर्षणोबिभ्रतो धुरः

यच्छ्वसन्तो जग्रसाना अराविषुःश्र्ण्व एषां परोथथो अर्वतामिव

दशावनिभ्यो दशकक्ष्येभ्यो दशयोक्त्रेभ्यो दशयोजनेभ्यः

दशाभीशुभ्यो अर्चताजरेभ्यो दश धुरो दश युक्तावहद्भ्यः

ते अद्रयो दशयन्त्रास आशवस्तेषामाधानं पर्येतिहर्यतम

त ऊ सुतस्य सोम्यस्यान्धसो.अंशोः पीयूषम्प्रथमस्य भेजिरे

ते सोमादो हरी इन्द्रस्य निंसते.अंशुं दुहन्तो अध्यासतेगवि

तेभिर्दुग्धं पपिवान सोम्यं मध्विन्द्रो वर्धतेप्रथते वर्षायते

वर्षा वो अंशुर्न किला रिषाथनेलावन्तः सदमित्स्थनाशिताः

रैवत्येव महसा चारव सथन यस्यग्रावाणो अजुषध्वमध्वरम

तर्दिला अत्र्दिलासो अद्रयो.अश्रमणा अश्र्थिता अम्र्त्यवः

अनातुरा अजरा सथामविष्णवः सुपीवसो अत्र्षितात्र्ष्णजः

धरुवा एव वः पितरो युगे-युगे कषेमकामासः सदसो नयुञ्जते

अजुर्यासो हरिषाचो हरिद्रव आ दयां रवेणप्र्थिवीमशुश्रवुः

तदिद वदन्त्यद्रयो विमोचने यामन्नञ्जस्पा इव घेदुपब्दिभिः

वपन्तो बीजमिव धान्याक्र्तः पर्ञ्चन्तिसोमं न मिनन्ति बप्सतः

सुते अध्वरे अधि वाचमक्रता करीळयो न मातरन्तुदन्तः

वि षू मुञ्चा सुषुवुषो मनीषां वि वर्तन्तामद्रयश्चायमानाः


praite vadantu pra vayaṃ vadāma ghrāvabhyo vācaṃ vadatāvadadbhyaḥ

yadadrayaḥ parvatāḥ sākamāśavaḥ ślokaṃghoṣaṃ bharathendrāya somina


ete vadanti śatavat sahasravadabhi krandanti haritebhirāsabhiḥ

viṣṭvī ghrāvāṇaḥ sukṛtaḥ sukṛtyayā hotuścit pūrve haviradyamāśata

ete vadantyavidannanā madhu nyūṅkhayante adhi pakvaāmiṣi

vṛkṣasya śākhāmaruṇasya bapsataste sūbharvāvṛṣabhāḥ premarāviṣu


bṛhad vadanti madireṇa mandinendraṃ krośanto.avidannanāmadhu

saṃrabhyā dhīrāḥ svasṛbhiranartiṣurāghoṣayantaḥ pṛthivīmupabdibhi


suparṇā vācamakratopa dyavyākhare kṛṣṇā iṣirāanartiṣuḥ

nyaṃ ni yantyuparasya niṣkṛtaṃ purū retodadhire sūryaśvita


ughrā iva pravahantaḥ samāyamuḥ sākaṃ yuktā vṛṣaṇobibhrato dhuraḥ

yacchvasanto jaghrasānā arāviṣuḥśṛva eṣāṃ prothatho arvatāmiva

daśāvanibhyo daśakakṣyebhyo daśayoktrebhyo daśayojanebhyaḥ

daśābhīśubhyo arcatājarebhyo daśa dhuro daśa yuktāvahadbhya


te adrayo daśayantrāsa āśavasteṣāmādhānaṃ paryetiharyatam

ta ū sutasya somyasyāndhaso.aṃśoḥ pīyūṣamprathamasya bhejire

te somādo harī indrasya niṃsate.aṃśuṃ duhanto adhyāsateghavi

tebhirdughdhaṃ papivān somyaṃ madhvindro vardhateprathate vṛṣāyate

vṛṣā vo aṃśurna kilā riṣāthanelāvantaḥ sadamitsthanāśitāḥ


raivatyeva mahasā cārava sthana yasyaghrāvāṇo ajuṣadhvamadhvaram

tṛdilā atṛdilāso adrayo.aśramaṇā aśṛthitā amṛtyavaḥ

anāturā ajarā sthāmaviṣṇavaḥ supīvaso atṛṣitāatṛṣṇaja


dhruvā eva vaḥ pitaro yughe-yughe kṣemakāmāsaḥ sadaso nayuñjate

ajuryāso hariṣāco haridrava ā dyāṃ raveṇapṛthivīmaśuśravu


tadid vadantyadrayo vimocane yāmannañjaspā iva ghedupabdibhiḥ

vapanto bījamiva dhānyākṛtaḥ pṛñcantisomaṃ na minanti bapsata


sute adhvare adhi vācamakratā krīḷayo na mātarantudantaḥ

vi ṣū muñcā suṣuvuṣo manīṣāṃ vi vartantāmadrayaścāyamānāḥ
map of odysseus adventure| odysseus iliad
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 94