Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 98

Rig Veda Book 10. Hymn 98

Rig Veda Book 10 Hymn 98

बर्हस्पते परति मे देवतामिहि मित्रो वा यद वरुणो वासिपूषा

आदित्यैर्वा यद वसुभिर्मरुत्वान स पर्जन्यंशन्तनवे वर्षाय

आ देवो दूतो अजिरश्चिकित्वान तवद देवापे अभि मामगछत

परतीचीनः परति मामा वव्र्त्स्व दधामि ते दयुमतींवाचमासन

अस्मे धेहि दयुमतीं वाचमासन बर्हस्पते अनमीवामिषिराम

यया वर्ष्टिं शन्तनवे वनाव दिवो दरप्सोमधुमाना विवेश

आ नो दरप्सा मधुमन्तो विशन्त्विन्द्र देह्यधिरथंसहस्रम

नि षीद होत्रं रतुथा यजस्व देवान देवापेहविषा सपर्य

आर्ष्टिषेणो होत्रं रषिर्निषीदन देवापिर्देवसुमतिंचिकित्वान

स उत्तरस्मादधरं समुद्रमपो दिव्या अस्र्जद्वर्ष्या अभि

अस्मिन समुद्रे अध्युत्तरस्मिन्नापो देवेभिर्निव्र्ता अतिष्ठन

ता अद्रवन्नार्ष्टिषेणेन सर्ष्टा देवापिना परेषिताम्र्क्षिणीषु

यद देवापिः शन्तनवे पुरोहितो होत्राय वर्तः कर्पयन्नदीधेत

देवश्रुतं वर्ष्टिवनिं रराणो बर्हस्पतिर्वाचमस्मा अयछत

यं तवा देवापिः शुशुचानो अग्न आर्ष्टिषेणो मनुष्यःसमीधे

विश्वेभिर्देवैरनुमद्यमानः पर पर्जन्यमीरया वर्ष्टिमन्तम

तवां पूर्व रषयो गीर्भिरायन तवामध्वरेषु पुरुहूतविश्वे

सहस्राण्यधिरथान्यस्मे आ नो यज्ञंरोहिदश्वोप याहि

एतान्यग्ने नवतिर्नव तवे आहुतान्यधिरथा सहस्र

तेभिर्वर्धस्व तन्वः शूर पूर्वीर्दिवो नो वर्ष्टिमिषितोरिरीहि

एतान्यग्ने नवतिं सहस्रा सं पर यछ वर्ष्ण इन्द्रायभागम

विद्वान पथ रतुशो देवयानानप्यौलानं दिविदेवेषु धेहि

अग्ने बाधस्व वि मर्धो वि दुर्गहापामीवामपरक्षांसि सेध

अस्मात समुद्राद बर्हतो दिवो नो.अपाम्भूमानमुप नः सर्जेह


bṛhaspate prati me devatāmihi mitro vā yad varuṇo vāsipūṣā

dityairvā yad vasubhirmarutvān sa parjanyaṃśantanave vṛṣāya

ā
devo dūto ajiraścikitvān tvad devāpe abhi māmaghachat

pratīcīnaḥ prati māmā vavṛtsva dadhāmi te dyumatīṃvācamāsan

asme dhehi dyumatīṃ vācamāsan bṛhaspate anamīvāmiṣirām

yayā vṛṣṭiṃ śantanave vanāva divo drapsomadhumānā viveśa

ā
no drapsā madhumanto viśantvindra dehyadhirathaṃsahasram

ni ṣīda hotraṃ ṛtuthā yajasva devān devāpehaviṣā saparya

ārṣṭiṣeṇo hotraṃ ṛṣirniṣīdan devāpirdevasumatiṃcikitvān

sa uttarasmādadharaṃ samudramapo divyā asṛjadvarṣyā abhi

asmin samudre adhyuttarasminnāpo devebhirnivṛtā atiṣṭhan

tā adravannārṣṭiṣeṇena sṛṣṭā devāpinā preṣitāmṛkṣiṇīṣu

yad devāpiḥ śantanave purohito hotrāya vṛtaḥ kṛpayannadīdhet

devaśrutaṃ vṛṣṭivaniṃ rarāṇo bṛhaspatirvācamasmā ayachat

yaṃ tvā devāpiḥ śuśucāno aghna ārṣṭiṣeṇo manuṣyaḥsamīdhe

viśvebhirdevairanumadyamānaḥ pra parjanyamīrayā vṛṣṭimantam

tvāṃ pūrva ṛṣayo ghīrbhirāyan tvāmadhvareṣu puruhūtaviśve

sahasrāṇyadhirathānyasme ā no yajñaṃrohidaśvopa yāhi

etānyaghne navatirnava tve āhutānyadhirathā sahasra

tebhirvardhasva tanvaḥ śūra pūrvīrdivo no vṛṣṭimiṣitorirīhi

etānyaghne navatiṃ sahasrā saṃ pra yacha vṛṣṇa indrāyabhāgham

vidvān patha ṛtuśo devayānānapyaulānaṃ divideveṣu dhehi

aghne bādhasva vi mṛdho vi durghahāpāmīvāmaparakṣāṃsi sedha

asmāt samudrād bṛhato divo no.apāmbhūmānamupa naḥ sṛjeha
what jamaican music is part rock and roll part calypso and part| what jamaican music is part rock and roll part calypso and part
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 98