Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 99

Rig Veda Book 10. Hymn 99

Rig Veda Book 10 Hymn 99

कं नश्चित्रमिषण्यसि चिकित्वान पर्थुग्मानं वाश्रंवाव्र्धध्यै

कत तस्य दातु शवसो वयुष्टौ तक्षद्वज्रं वर्त्रतुरमपिन्वत

स हि दयुता विद्युता वेति साम पर्थुं योनिमसुरत्वाससाद

स सनीळेभिः परसहानो अस्य भरातुर्न रतेसप्तथस्य मायाः

स वाजं यातापदुष्पदा यन सवर्षाता परि षदत्सनिष्यन

अनर्वा यच्छतदुरस्य वेदो घनञ्छिश्नदेवानभि वर्पसा भूत

स यह्व्यो.अवनीर्गोष्वर्वा जुहोति परधन्यासु सस्रिः

अपादो यत्र युज्यासो.अरथा दरोण्यश्वास ईरते घर्तंवाः

स रुद्रेभिरशस्तवार रभ्वा हित्वी गयमारेवद्यागात

वम्रस्य मन्ये मिथुना विवव्री अन्नमभीत्यारोदयन्मुषायन

स इद दासं तुवीरवं पतिर्दन षळक्षन्त्रिशीर्षाणं दमन्यत

अस्य तरितो नवोजसा वर्धानो विपावराहमयोग्रया हन

स दरुह्वणे मनुष ऊर्ध्वसान आ साविषदर्शसानायशरुम

स नर्तमो नहुषो.अस्मत सुजातः पुरो.अभिनदर्हन्दस्युहत्ये

सो अभ्रियो न यवस उदन्यन कषयाय गातुं विदन नो अस्मे

उप यत सीददिन्दुं शरीरैः शयेनो.अयोपाष्टिर्हन्तिदस्यून

स वराधतः शवसानेभिरस्य कुत्साय शुष्णं कर्पणेपरादात

अयं कविमनयच्छस्यमानमत्कं वो अस्यसनितोत नर्णाम

अयं दशस्यन नर्येभिरस्य दस्मो देवेभिर्वरुणो नमायी

अयं कनीन रतुपा अवेद्यमिमीताररुं यश्चतुष्पात

अस्य सतोमेभिरौशिज रजिश्वा वरजं दरयद वर्षभेणपिप्रोः

सुत्वा यद यजतो दीदयद गीः पुर इयानो अभिवर्पसा भूत

एवा महो असुर वक्षथाय वम्रकः पड्भिरुप सर्पदिन्द्रम

स इयानः करति सवस्तिमस्मा इषमूर्जंसुक्षितिं विश्वमाभाः


kaṃ naścitramiṣaṇyasi cikitvān pṛthughmānaṃ vāśraṃvāvṛdhadhyai

kat tasya dātu śavaso vyuṣṭau takṣadvajraṃ vṛtraturamapinvat

sa hi dyutā vidyutā veti sāma pṛthuṃ yonimasuratvāsasāda

sa sanīḷebhiḥ prasahāno asya bhrāturna ṛtesaptathasya māyāḥ


sa vājaṃ yātāpaduṣpadā yan svarṣātā pari ṣadatsaniṣyan

anarvā yacchatadurasya vedo ghnañchiśnadevānabhi varpasā bhūt

sa yahvyo.avanīrghoṣvarvā juhoti pradhanyāsu sasriḥ

apādo yatra yujyāso.arathā droṇyaśvāsa īrate ghṛtaṃvāḥ


sa rudrebhiraśastavāra ṛbhvā hitvī ghayamāreavadyaāghāt

vamrasya manye mithunā vivavrī annamabhītyārodayanmuṣāyan

sa id dāsaṃ tuvīravaṃ patirdan ṣaḷakṣantriśīrṣāṇaṃ damanyat

asya trito nvojasā vṛdhāno vipāvarāhamayoaghrayā han

sa druhvaṇe manuṣa ūrdhvasāna ā sāviṣadarśasānāyaśarum

sa nṛtamo nahuṣo.asmat sujātaḥ puro.abhinadarhandasyuhatye

so abhriyo na yavasa udanyan kṣayāya ghātuṃ vidan no asme

upa yat sīdadinduṃ śarīraiḥ śyeno.ayopāṣṭirhantidasyūn

sa vrādhataḥ śavasānebhirasya kutsāya śuṣṇaṃ kṛpaṇeparādāt

ayaṃ kavimanayacchasyamānamatkaṃ vo asyasanitota nṛṇām

ayaṃ daśasyan naryebhirasya dasmo devebhirvaruṇo namāyī

ayaṃ kanīna ṛtupā avedyamimītāraruṃ yaścatuṣpāt

asya stomebhirauśija ṛjiśvā vrajaṃ darayad vṛṣabheṇapiproḥ

sutvā yad yajato dīdayad ghīḥ pura iyāno abhivarpasā bhūt

evā maho asura vakṣathāya vamrakaḥ paḍbhirupa sarpadindram

sa iyānaḥ karati svastimasmā iṣamūrjaṃsukṣitiṃ viśvamābhāḥ
easton's bible dictionary| easton's bible dictionary
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 99