Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 1

Rig Veda Book 2. Hymn 1

Rig Veda Book 2 Hymn 1

तवमग्ने दयुभिस्त्वमाशुशुक्षणिस्त्वमद्भ्यस्त्वमश्मनस परि

तवं वनेभ्यस्त्वमोषधीभ्यस्त्वं नर्णां नर्पते जायसे शुचिः

तवाग्ने होत्रं तव पोत्रं रत्वियं तव नेष्ट्रं तवमग्निद रतायतः

तव परशास्त्रं तवमध्वरीयसि बरह्मा चासि गर्हपतिश्च नो दमे

तवमग्न इन्द्रो वर्षभः सतामसि तवं विष्णुरुरुगायो नमस्यः

तवं बरह्मा रयिविद बरह्मणस पते तवं विधर्तःसचसे पुरन्ध्या

तवमग्ने राजा वरुणो धर्तव्रतस्त्वं मित्रो भवसि दस्म ईड्यः

तवमर्यमा सत्पतिर्यस्य सम्भुजं तवमंशो विदथे देव भाजयुः

तवमग्ने तवष्टा विधते सुवीर्यं तव गनावो मित्रमहः सजात्यम

तवमाशुहेमा ररिषे सवश्व्यं तवं नरां शर्धो असि पुरूवसुः

तवमग्ने रुद्रो असुरो महो दिवस्त्वं शर्धो मारुतं पर्क्ष ईशिषे

तवं वातैररुणैर्यासि शंगयस्त्वं पूषा विधतः पासि नु तमना

तवमग्ने दरविणोदा अरंक्र्ते तवं देवः सविता रत्नधासि

तवं भगो नर्पते वस्व ईशिषे तवं पायुर्दमे यस्तेऽविधत

तवमग्ने दम आ विश्पतिं विशस्त्वां राजानं सुविदत्रं रञ्जते

तवं विश्वानि सवनीक पत्यसे तवं सहस्राणि शता दश परति

तवामग्ने पितरमिष्टिभिर्नरस्त्वां भरात्राय शम्या तनूरुचम

तवं पुत्रो भवसि यस्ते.अविधत तवं सखा सुशेवः पास्याध्र्षः

तवमग्न रभुराके नमस्यस्त्वं वाजस्य कषुमतो राय ईशिषे

तवं वि भास्यनु दक्षि दावने तवं विशिक्षुरसियज्ञमातनिः

तवमग्ने अदितिर्देव दाशुषे तवं होत्रा भारती वर्धसेगिरा

तवमिळा षतहिमासि दक्षसे तवं वर्त्रहा वसुपते सरस्वती

तवमग्ने सुभ्र्त उत्तमं वयस्तव सपार्हे वर्ण आ सन्द्र्शि शरियः

तवं वाजः परतरणो बर्हन्नसि तवं रयिर्बहुलो विश्वतस पर्थुः

तवामग्न आदित्यास आस्यं तवां जिह्वां शुचयश्चक्रिरेकवे

तवां रातिषाचो अध्वरेषु सश्चिरे तवे देवा हविरदन्त्याहुतम

तवे अग्ने विश्वे अन्र्तासो अद्रुह आसा देवा हविरदन्त्याहुतम

तवया मर्तासः सवदन्त आसुतिं तवं गर्भो वीरुधां जज्ञिषे शुचिः

तवं तान सं च परति चासि मज्मनाग्ने सुजात पर च देवरिच्यसे

पर्क्षो यदत्र महिना वि ते भुवदनु दयावाप्र्थिवी रोदसी उभे

ये सतोत्र्भ्यो गोग्रामश्वपेशसमग्ने रातिमुपस्र्जन्ति सूरयः

अस्माञ्च तांश्च पर हि नेषि वस्य आ बर्हद वदेम विदथे सुवीराः


tvamaghne dyubhistvamāśuśukṣaṇistvamadbhyastvamaśmanas pari

tvaṃ vanebhyastvamoṣadhībhyastvaṃ nṛṇāṃ nṛpate jāyase śuci


tavāghne hotraṃ tava potraṃ ṛtviyaṃ tava neṣṭraṃ tvamaghnid ṛtāyataḥ

tava praśāstraṃ tvamadhvarīyasi brahmā cāsi ghṛhapatiśca no dame

tvamaghna indro vṛṣabhaḥ satāmasi tvaṃ viṣṇururughāyo namasyaḥ

tvaṃ brahmā rayivid brahmaṇas pate tvaṃ vidhartaḥsacase purandhyā

tvamaghne rājā varuṇo dhṛtavratastvaṃ mitro bhavasi dasma īḍyaḥ

tvamaryamā satpatiryasya sambhujaṃ tvamaṃśo vidathe deva bhājayu


tvamaghne tvaṣṭā vidhate suvīryaṃ tava ghnāvo mitramahaḥ sajātyam

tvamāśuhemā rariṣe svaśvyaṃ tvaṃ narāṃ śardho asi purūvasu


tvamaghne rudro asuro maho divastvaṃ śardho mārutaṃ pṛkṣa īśiṣe

tvaṃ vātairaruṇairyāsi śaṃghayastvaṃ pūṣā vidhataḥ pāsi nu tmanā

tvamaghne draviṇodā araṃkṛte tvaṃ devaḥ savitā ratnadhāasi

tvaṃ bhagho nṛpate vasva īśiṣe tvaṃ pāyurdame yaste'vidhat

tvamaghne dama ā viśpatiṃ viśastvāṃ rājānaṃ suvidatraṃ ṛñjate

tvaṃ viśvāni svanīka patyase tvaṃ sahasrāṇi śatā daśa prati

tvāmaghne pitaramiṣṭibhirnarastvāṃ bhrātrāya śamyā tanūrucam

tvaṃ putro bhavasi yaste.avidhat tvaṃ sakhā suśevaḥ pāsyādhṛṣa


tvamaghna ṛbhurāke namasyastvaṃ vājasya kṣumato rāya īśiṣe

tvaṃ vi bhāsyanu dakṣi dāvane tvaṃ viśikṣurasiyajñamātani


tvamaghne aditirdeva dāśuṣe tvaṃ hotrā bhāratī vardhaseghirā

tvamiḷā ṣatahimāsi dakṣase tvaṃ vṛtrahā vasupate sarasvatī

tvamaghne subhṛta uttamaṃ vayastava spārhe varṇa ā sandṛśi śriyaḥ

tvaṃ vājaḥ prataraṇo bṛhannasi tvaṃ rayirbahulo viśvatas pṛthu


tvāmaghna ādityāsa āsyaṃ tvāṃ jihvāṃ śucayaścakrirekave

tvāṃ rātiṣāco adhvareṣu saścire tve devā haviradantyāhutam

tve aghne viśve anṛtāso adruha āsā devā haviradantyāhutam

tvayā martāsaḥ svadanta āsutiṃ tvaṃ gharbho vīrudhāṃ jajñiṣe śuci


tvaṃ tān saṃ ca prati cāsi majmanāghne sujāta pra ca devaricyase

pṛkṣo yadatra mahinā vi te bhuvadanu dyāvāpṛthivī rodasī ubhe

ye stotṛbhyo ghoaghrāmaśvapeśasamaghne rātimupasṛjanti sūrayaḥ

asmāñca tāṃśca pra hi neṣi vasya ā bṛhad vadema vidathe suvīrāḥ
man on fire chapter book| 44 chapter xiii
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 1