Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 13

Rig Veda Book 2. Hymn 13

Rig Veda Book 2 Hymn 13

रतुर्जनित्री तस्या अपस परि मक्षू जात आविशद यासु वर्धते

तदाहना अभवत पिप्युषी पयो.अंशोः पीयूषं परथमं तदुक्थ्यम

सध्रीमा यन्ति परि बिभ्रतीः पयो विश्वप्स्न्याय पर भरन्त भोजनम

समानो अध्वा परवतामनुष्यदे यस्ताक्र्णोः परथमं सास्युक्थ्यः

अन्वेको वदति यद ददाति तद रूपा मिनन तदपा एक ईयते

विश्वा एकस्य विनुदस्तितिक्षते यस्ताक्र...

परजाभ्यः पुष्टिं विभजन्त आसते रयिमिव पर्ष्ठं परभवन्तमायते

असिन्वन दंष्ट्रैः पितुरत्ति भोजनं यस्ताक्र...

अधाक्र्णोः पर्थिवीं सन्द्र्शे दिवे यो धौतीनामहिहन्नारिणक पथः

तं तवा सतोमेभिरुदभिर्न वाजिनं देवं देवा अजनन सास्युक्थ्यः

यो भोजनं च दयसे च वर्धनमार्द्रादा शुष्कं मधुमद दुदोहिथ

स शेवधिं नि दधिषे विवस्वति विश्वस्यैक ईशिषे सास्यु.

यः पुष्पिणीश्च परस्वश्च धर्मणाधि दाने वयवनीरधारयः

यश्चासमा अजनो दिद्युतो दिव उरुरूर्वानभितः स. उ.

यो नार्मरं सहवसुं निहन्तवे पर्क्षाय च दासवेशाय चावहः

ऊर्जयन्त्या अपरिविष्टमास्यमुतैवाद्य पुरुक्र्त्स. उ.

शतं वा यस्य दश साकमाद्य एकस्य शरुष्टौ यद धचोदमाविथ

अरज्जौ दस्यून समुनब दभीतये सुप्राव्योभवः स. उ.

विश्वेदनु रोधना अस्य पौंस्यं ददुरस्मै दधिरे कर्त्नवे धनम

षळ अस्तभ्ना विष्टिरः पञ्च सन्द्र्शः परिपरो अभवः स. उ.

सुप्रवाचनं तव वीर वीर्यं यदेकेन करतुना विन्दसे वसु

जातूष्ठिरस्य पर वयः सहस्वतो या चकर्थ सेन्द्र विश्वास्युक्थ्यः

अरमयः सरपसस्तराय कं तुर्वीतये च वय्याय च सरुतिम

नीचा सन्तमुदनयः पराव्र्जं परान्धं शरोणं शरवयन स. उ.

अस्मभ्यं तद वसो दानाय राधः समर्थयस्व बहु ते वसव्यम

इन्द्र यच्चित्रं शरवस्या अनु दयून बर्हद वदेम व. स.

turjanitrī tasyā apas pari makṣū jāta āviśad yāsu vardhate

tadāhanā abhavat pipyuṣī payo.aṃśoḥ pīyūṣaṃ prathamaṃ tadukthyam

sadhrīmā yanti pari bibhratīḥ payo viśvapsnyāya pra bharanta bhojanam

samāno adhvā pravatāmanuṣyade yastākṛṇoḥ prathamaṃ sāsyukthya


anveko vadati yad dadāti tad rūpā minan tadapā eka īyate

viśvā ekasya vinudastitikṣate yastākṛ...


prajābhyaḥ puṣṭiṃ vibhajanta āsate rayimiva pṛṣṭhaṃ prabhavantamāyate

asinvan daṃṣṭraiḥ pituratti bhojanaṃ yastākṛ...


adhākṛṇoḥ pṛthivīṃ sandṛśe dive yo dhautīnāmahihannāriṇak pathaḥ

taṃ tvā stomebhirudabhirna vājinaṃ devaṃ devā ajanan sāsyukthya


yo bhojanaṃ ca dayase ca vardhanamārdrādā śuṣkaṃ madhumad dudohitha

sa śevadhiṃ ni dadhiṣe vivasvati viśvasyaika īśiṣe sāsyu.

yaḥ puṣpiṇīśca prasvaśca dharmaṇādhi dāne vyavanīradhārayaḥ

yaścāsamā ajano didyuto diva ururūrvānabhitaḥ s. u.

yo nārmaraṃ sahavasuṃ nihantave pṛkṣāya ca dāsaveśāya cāvaha

rjayantyā apariviṣṭamāsyamutaivādya purukṛts. u.

ataṃ vā yasya daśa sākamādya ekasya śruṣṭau yad dhacodamāvitha

arajjau dasyūn samunab dabhītaye suprāvyoabhavaḥ s. u.

viśvedanu rodhanā asya pauṃsyaṃ dadurasmai dadhire kṛtnave dhanam

ṣaḷ astabhnā viṣṭiraḥ pañca sandṛśaḥ pariparo abhavaḥ s. u.

supravācanaṃ tava vīra vīryaṃ yadekena kratunā vindase vasu

jātūṣṭhirasya pra vayaḥ sahasvato yā cakartha sendra viśvāsyukthya


aramayaḥ sarapasastarāya kaṃ turvītaye ca vayyāya ca srutim

nīcā santamudanayaḥ parāvṛjaṃ prāndhaṃ śroṇaṃ śravayan s. u.

asmabhyaṃ tad vaso dānāya rādhaḥ samarthayasva bahu te vasavyam

indra yaccitraṃ śravasyā anu dyūn bṛhad vadema v. s.
the bible and the forgotten books of eden| the bible and the forgotten books of eden
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 13