Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 14

Rig Veda Book 2. Hymn 14

Rig Veda Book 2 Hymn 14

अध्वर्यवो भरतेन्द्राय सोममामत्रेभिः सिञ्चता मद्यमन्धः

कामी हि वीरः सदमस्य पीतिं जुहोत वर्ष्णे तदिदेश वष्टि

अध्वर्यवो यो अपो वव्रिवांसं वर्त्रं जघानाशन्येव वर्क्षम

तस्मा एतं भरत तद्वशायनेष इन्द्रो अर्हति पीतिमस्य

अध्वर्यवो यो दर्भीकं जघान यो गा उदाजदप हि वलं वः

तस्मा एतमन्तरिक्षे न वातमिन्द्रं सोमैरोर्णुत जूर्न वस्त्रैः

अध्वर्यवो य उरणं जघान नव चख्वांसं नवतिं चबाहून

यो अर्बुदमव नीचा बबाधे तमिन्द्रं सोमस्यभ्र्थे हिनोत

अध्वर्यवो यः सवश्नं जघान यः शुष्णमशुषं यो वयंसम

यः पिप्रुं नमुचिं यो रुधिक्रां तस्मा इन्द्रायान्धसो जुहोत

अध्वर्यवो यः शतं शम्बरस्य पुरो बिभेदाश्मनेव पूर्वीः

यो वर्चिनः शतमिन्द्रः सहस्रमपावपद भरतासोममस्मै

अध्वर्यवो यः शतमा सहस्रं भूम्या उपस्थे.अवपज्जघन्वान

कुत्सस्यायोरतिथिग्वस्य वीरान नयाव्र्णग भरता सोममस्मै

अध्वर्यवो यन नरः कामयाध्वे शरुष्टी वहन्तो नशथा तदिन्द्रे

गभस्तिपूतं भरत शरुतायेन्द्राय सोमं यज्यवो जुहोत

अध्वर्यवः कर्तना शरुष्टिमस्मै वने निपूतं वन उन नयध्वम

जुषाणो हस्त्यमभि वावशे व इन्द्राय सोमं मदिरं जुहोत

अध्वर्यवः पयसोधर्यथा गोः सोमेभिरीं पर्णता भोजमिन्द्रम

वेदाहमस्य निभ्र्तं म एतद दित्सन्तं भूयो यजतश्चिकेत

अध्वर्यवो यो दिव्यस्य वस्वो यः पार्थिवस्य कषम्यस्य राजा

तमूर्दरं न परिणता यवेनेन्द्रं सोमेभिस्तदपोवो अस्तु

अस्मभ्यं तद...


adhvaryavo bharatendrāya somamāmatrebhiḥ siñcatā madyamandhaḥ

kāmī hi vīraḥ sadamasya pītiṃ juhota vṛṣṇe tadideśa vaṣṭi

adhvaryavo yo apo vavrivāṃsaṃ vṛtraṃ jaghānāśanyeva vṛkṣam

tasmā etaṃ bharata tadvaśāyaneṣa indro arhati pītimasya

adhvaryavo yo dṛbhīkaṃ jaghāna yo ghā udājadapa hi valaṃ vaḥ

tasmā etamantarikṣe na vātamindraṃ somairorṇuta jūrna vastrai


adhvaryavo ya uraṇaṃ jaghāna nava cakhvāṃsaṃ navatiṃ cabāhūn

yo arbudamava nīcā babādhe tamindraṃ somasyabhṛthe hinota

adhvaryavo yaḥ svaśnaṃ jaghāna yaḥ śuṣṇamaśuṣaṃ yo vyaṃsam

yaḥ pipruṃ namuciṃ yo rudhikrāṃ tasmā indrāyāndhaso juhota

adhvaryavo yaḥ śataṃ śambarasya puro bibhedāśmaneva pūrvīḥ


yo varcinaḥ śatamindraḥ sahasramapāvapad bharatāsomamasmai

adhvaryavo yaḥ śatamā sahasraṃ bhūmyā upasthe.avapajjaghanvān

kutsasyāyoratithighvasya vīrān nyāvṛṇagh bharatā somamasmai

adhvaryavo yan naraḥ kāmayādhve śruṣṭī vahanto naśathā tadindre

ghabhastipūtaṃ bharata śrutāyendrāya somaṃ yajyavo juhota

adhvaryavaḥ kartanā śruṣṭimasmai vane nipūtaṃ vana un nayadhvam

juṣāṇo hastyamabhi vāvaśe va indrāya somaṃ madiraṃ juhota

adhvaryavaḥ payasodharyathā ghoḥ somebhirīṃ pṛṇatā bhojamindram

vedāhamasya nibhṛtaṃ ma etad ditsantaṃ bhūyo yajataściketa

adhvaryavo yo divyasya vasvo yaḥ pārthivasya kṣamyasya rājā

tamūrdaraṃ na priṇatā yavenendraṃ somebhistadapovo astu

asmabhyaṃ tad...
un myths and legend| what is myths and legend
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 14