Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 2

Rig Veda Book 2. Hymn 2

Rig Veda Book 2 Hymn 2

यज्ञेन वर्धत जातवेदसमग्निं यजध्वं हविषा तना गिरा

समिधानं सुप्रयसं सवर्णरं दयुक्षं होतारंव्र्जनेषु धूर्षदम

अभि तवा नक्तीरुषसो ववाशिरे.अग्ने वत्सं न सवसरेषुधेनवः

दिव इवेदरतिर्मानुषा युगा कषपो भासि पुरुवार संयतः

तं देवा बुध्ने रजसः सुदंससं दिवस्प्र्थिव्योररतिंन्येरिरे

रथमिव वेद्यं शुक्रशोचिषमग्निं मित्रं नक्षितिषु परशंस्यम

तमुक्षमाणं रजसि सव आ दमे चन्द्रमिव सुरुचं हवार आ दधुः

पर्श्न्याः पतरं चितयन्तमक्षभिः पाथो न पायुं जनसी उभे अनु

स होता विश्वं परि भूत्वध्वरं तमु हव्यैर्मनुष रञ्जते गिरा

हिरिशिप्रो वर्धसानासु जर्भुरद दयौर्न सत्र्भिश्चितयद रोदसी अनु

स नो रेवत समिधानः सवस्तये सन्ददस्वान रयिमस्मासु दीदिहि

आ नः कर्णुष्व सुविताय रोदसी अग्ने हव्या मनुषोदेव वीतये

दा नो अग्ने बर्हतो दाः सहस्रिणो दुरो न वाजं शरुत्या अपा वर्धि

पराची दयावाप्र्थिवी बरह्मणा कर्धि सवर्ण शुक्रमुषसो वि दिद्युतः

स इधान उषसो राम्या अनु सवर्ण दीदेदरुषेण भानुना

होत्राभिरग्निर्मनुषः सवध्वरो राजा विशामतिथिश्चारुरायवे

एवा नो अग्ने अम्र्तेषु पूर्व्य धीष पीपाय बर्हद्दिवेषु मानुषा

दुहाना धेनुर्व्र्जनेषु कारवे तमना शतिनं पुरुरूपमिषणि

वयमग्ने अर्वता वा सुवीर्यं बरह्मणा वा चितयेमा जनानति

अस्माकं दयुम्नमधि पञ्च कर्ष्टिषूच्चा सवर्णशुशुचीत दुष्टरम

स नो बोधि सहस्य परशंस्यो यस्मिन सुजाता इषयन्त सूरयः

यमग्ने यज्ञमुपयन्ति वाजिनो नित्ये तोके दीदिवांसं सवे दमे

उभयासो जातवेदः सयाम ते सतोतारो अग्ने सूरयश्च शर्मणि

वस्वो रायः पुरुश्चन्द्रस्य भूयसः परजावतः सवपत्यस्य शग्धि नः

ये सतोत्र्भ्यो...


yajñena vardhata jātavedasamaghniṃ yajadhvaṃ haviṣā tanā ghirā

samidhānaṃ suprayasaṃ svarṇaraṃ dyukṣaṃ hotāraṃvṛjaneṣu dhūrṣadam

abhi tvā naktīruṣaso vavāśire.aghne vatsaṃ na svasareṣudhenavaḥ

diva ivedaratirmānuṣā yughā kṣapo bhāsi puruvāra saṃyata


taṃ devā budhne rajasaḥ sudaṃsasaṃ divaspṛthivyoraratiṃnyerire

rathamiva vedyaṃ śukraśociṣamaghniṃ mitraṃ nakṣitiṣu praśaṃsyam

tamukṣamāṇaṃ rajasi sva ā dame candramiva surucaṃ hvāra ā dadhuḥ

pṛśnyāḥ pataraṃ citayantamakṣabhiḥ pātho na pāyuṃ janasī ubhe anu

sa hotā viśvaṃ pari bhūtvadhvaraṃ tamu havyairmanuṣa ṛñjate ghirā

hiriśipro vṛdhasānāsu jarbhurad dyaurna stṛbhiścitayad rodasī anu

sa no revat samidhānaḥ svastaye sandadasvān rayimasmāsu dīdihi

ā naḥ kṛṇuṣva suvitāya rodasī aghne havyā manuṣodeva vītaye

dā no aghne bṛhato dāḥ sahasriṇo duro na vājaṃ śrutyā apā vṛdhi

prācī dyāvāpṛthivī brahmaṇā kṛdhi svarṇa śukramuṣaso vi didyuta


sa idhāna uṣaso rāmyā anu svarṇa dīdedaruṣeṇa bhānunā

hotrābhiraghnirmanuṣaḥ svadhvaro rājā viśāmatithiścārurāyave

evā no aghne amṛteṣu pūrvya dhīṣ pīpāya bṛhaddiveṣu mānuṣā


duhānā dhenurvṛjaneṣu kārave tmanā śatinaṃ pururūpamiṣaṇi

vayamaghne arvatā vā suvīryaṃ brahmaṇā vā citayemā janānati

asmākaṃ dyumnamadhi pañca kṛṣṭiṣūccā svarṇaśuśucīta duṣṭaram

sa no bodhi sahasya praśaṃsyo yasmin sujātā iṣayanta sūrayaḥ

yamaghne yajñamupayanti vājino nitye toke dīdivāṃsaṃ sve dame

ubhayāso jātavedaḥ syāma te stotāro aghne sūrayaśca śarmaṇi

vasvo rāyaḥ puruścandrasya bhūyasaḥ prajāvataḥ svapatyasya śaghdhi na


ye stotṛbhyo...
example in literary literary terms work| example in literary literary terms work
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 2