Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 20

Rig Veda Book 2. Hymn 20

Rig Veda Book 2 Hymn 20

वयं ते वय इन्द्र विद्धि षु णः पर भरामहे वाजयुर्न रथम

विपन्यवो दीध्यतो मनीषा सुम्नमियक्षन्तस्त्वावतो नॄन

तवं न इन्द्र तवाभिरूती तवायतो अभिष्टिपासि जनान

तवमिनो दाशुषो वरूतेत्थाधीरभि यो नक्षति तवा

स नो युवेन्द्रो जोहूत्रः सखा शिवो नरामस्तु पाता

यः शंसन्तं यः शशमानमूती पचन्तं च सतुवन्तंच परणेषत

तमु सतुष इन्द्रं तं गर्णीषे यस्मिन पुरा वाव्र्धुः शाशदुश्च

स वस्वः कामं पीपरदियानो बरह्मण्यतो नूतनस्यायोः

सो अङगिरसामुचथा जुजुष्वान बरह्मा तूतोदिन्द्रो गातुमिष्णन

मुष्णन्नुषसः सूर्येण सतवानश्नस्य चिच्छिश्नथत पूर्व्याणि

स ह शरुत इन्द्रो नाम देव ऊर्ध्वो भुवन मनुषे दस्मतमः

अव परियमर्शसानस्य साह्वाञ्छिरो भरद दासस्य सवधावान

स वर्त्रहेन्द्रः कर्ष्णयोनीः पुरन्दरो दासीरैरयद वि

अजनयन मनवे कषामपश्च सत्रा शंसं यजमानस्य तूतोत

तस्मै तवस्यमनु दायि सत्रेन्द्राय देवेभिरर्णसातौ

परति यदस्य वज्रं बाह्वोर्धुर्हत्वी दस्यून पुर आयसीर्नि तारीत

नूनं सा...


vayaṃ te vaya indra viddhi ṣu ṇaḥ pra bharāmahe vājayurna ratham

vipanyavo dīdhyato manīṣā sumnamiyakṣantastvāvato nṝn

tvaṃ na indra tvābhirūtī tvāyato abhiṣṭipāsi janān

tvamino dāśuṣo varūtetthādhīrabhi yo nakṣati tvā

sa no yuvendro johūtraḥ sakhā śivo narāmastu pātā

yaḥ śaṃsantaṃ yaḥ śaśamānamūtī pacantaṃ ca stuvantaṃca praṇeṣat

tamu stuṣa indraṃ taṃ ghṛṇīe yasmin purā vāvṛdhuḥ śāśaduśca

sa vasvaḥ kāmaṃ pīparadiyāno brahmaṇyato nūtanasyāyo


so aṅghirasāmucathā jujuṣvān brahmā tūtodindro ghātumiṣṇan

muṣṇannuṣasaḥ sūryeṇa stavānaśnasya cicchiśnathat pūrvyāṇi

sa ha śruta indro nāma deva ūrdhvo bhuvan manuṣe dasmatamaḥ

ava priyamarśasānasya sāhvāñchiro bharad dāsasya svadhāvān

sa vṛtrahendraḥ kṛṣṇayonīḥ purandaro dāsīrairayad vi

ajanayan manave kṣāmapaśca satrā śaṃsaṃ yajamānasya tūtot

tasmai tavasyamanu dāyi satrendrāya devebhirarṇasātau

prati yadasya vajraṃ bāhvordhurhatvī dasyūn pura āyasīrni tārīt

nūnaṃ sā...
apostolic polyglot bible| apostolic polyglot bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 20