Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 21

Rig Veda Book 2. Hymn 21

Rig Veda Book 2 Hymn 21

विश्वजिते धनजिते सवर्जिते सत्राजिते नर्जित उर्वराजिते

अश्वजिते गोजिते अब्जिते भरेन्द्राय सोमं यजताय हर्यतम

अभिभुवे.अभिभङगाय वन्वते.अषाळ्हाय सहमानाय वेधसे

तुविग्रये वह्नये दुष्टरीतवे सत्रासाहे नम इन्द्राय वोचत

सत्रासाहो जनभक्षो जनंसहश्च्यवनो युध्मो अनु जोषमुक्षितः

वर्तंचयः सहुरिर्विक्ष्वारित इन्द्रस्य वोचं पर कर्तानि वीर्या

अनानुदो वर्षभो दोधतो वधो गम्भीर रष्वो असमष्टकाव्यः

रध्रचोदः शनथनो वीळितस पर्थुरिन्द्रः सुयज्ञ उषसः सवर्जनत

यज्णेन गातुमप्तुरो विविद्रिरे धियो हिन्वाना उशिजो मनीषिणः

अभिस्वरा निषदा गा अवस्यव इन्द्रे हिन्वाना दरविणान्याशत

इन्द्र शरेष्ठानि दरविणानि धेहि चित्तिं दक्षस्य सुभगत्वं अस्मे

पोषं रयीणामरिष्टिं तनूनां सवाद्मानं वाचः सुदिनत्वमह्नाम


viśvajite dhanajite svarjite satrājite nṛjita urvarājite

aśvajite ghojite abjite bharendrāya somaṃ yajatāya haryatam

abhibhuve.abhibhaṅghāya vanvate.aṣāḷhāya sahamānāya vedhase

tuvighraye vahnaye duṣṭarītave satrāsāhe nama indrāya vocata

satrāsāho janabhakṣo janaṃsahaścyavano yudhmo anu joṣamukṣitaḥ

vṛtaṃcayaḥ sahurirvikṣvārita indrasya vocaṃ pra kṛtāni vīryā

anānudo vṛṣabho dodhato vadho ghambhīra ṛṣvo asamaṣṭakāvyaḥ

radhracodaḥ śnathano vīḷitas pṛthurindraḥ suyajña uṣasaḥ svarjanat

yajṇena ghātumapturo vividrire dhiyo hinvānā uśijo manīṣiṇaḥ

abhisvarā niṣadā ghā avasyava indre hinvānā draviṇānyāśata

indra śreṣṭhāni draviṇāni dhehi cittiṃ dakṣasya subhaghatvaṃ asme

poṣaṃ rayīṇāmariṣṭiṃ tanūnāṃ svādmānaṃ vācaḥ sudinatvamahnām
bible numbers 9| bible numbers 9
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 21