Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 25

Rig Veda Book 2. Hymn 25

Rig Veda Book 2 Hymn 25

इन्धानो अग्निं वनवद वनुष्यतः कर्तब्रह्मा शूशुवद रातहव्य इत

जातेन जातमति स पर सर्स्र्ते यं-यं युजंक्र्णुते बरह्मणस पतिः

वीरेभिर्वीरान वनवद वनुष्यतो गोभी रयिं पप्रथद बोधति तमना

तोकं च तस्य तनयं च वर्धते यं-यं...

सिन्धुर्न कषोदः शिमीवान रघायतो वर्षेव वध्रीन्रभि वष्ट्योजसा

अग्नेरिव परसितिर्नाह वर्तवे यं-यं..

तस्मा अर्षन्ति दिव्या असश्चतः स सत्वभिः परथमो गोषुगछति

अनिभ्र्ष्टतविषिर्हन्त्योजसा यं-यं...

तस्मा इद विश्वे धुनयन्त सिन्धवो.अछिद्रा शर्म दधिरे पुरूणि

देवानां सुम्ने सुभगः स एधते यं-यं...


indhāno aghniṃ vanavad vanuṣyataḥ kṛtabrahmā śūśuvad rātahavya it

jātena jātamati sa pra sarsṛte yaṃ-yaṃ yujaṃkṛṇute brahmaṇas pati


vīrebhirvīrān vanavad vanuṣyato ghobhī rayiṃ paprathad bodhati tmanā

tokaṃ ca tasya tanayaṃ ca vardhate yaṃ-yaṃ...


sindhurna kṣodaḥ śimīvān ṛghāyato vṛṣeva vadhrīnrabhi vaṣṭyojasā

aghneriva prasitirnāha vartave yaṃ-yaṃ..


tasmā arṣanti divyā asaścataḥ sa satvabhiḥ prathamo ghoṣughachati

anibhṛṣṭataviṣirhantyojasā yaṃ-yaṃ...


tasmā id viśve dhunayanta sindhavo.achidrā śarma dadhire purūṇi

devānāṃ sumne subhaghaḥ sa edhate yaṃ-yaṃ...
victorian england romance| victorian england romance
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 25