Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 27

Rig Veda Book 2. Hymn 27

Rig Veda Book 2 Hymn 27

इमा गिर आदित्येभ्यो घर्तस्नूः सनाद राजभ्यो जुह्वा जुहोमि

शर्णोतु मित्रो अर्यमा भगो नस्तुविजातो वरुणो दक्षो अंशः

इमं सतोमं सक्रतवो मे अद्य मित्रो अर्यमा वरुणो जुषन्त

आदित्यासः शुचयो धारपूता अव्र्जिना अनवद्या अरिष्टाः

त आदित्यास उरवो गभीरा अदब्धासो दिप्सन्तो भूर्यक्षाः

अन्तः पश्यन्ति वर्जिनोत साधु सर्वं राजभ्यः परमा चिदन्ति

धारयन्त आदित्यासो जगत सथा देवा विश्वस्य भुवनस्य गोपाः

दीर्घाधियो रक्षमाणा असुर्यं रतावानश्चयमाना रणानि

विद्यामादित्या अवसो वो अस्य यदर्यमन भय आ चिन मयोभु

युष्माकं मित्रावरुणा परणीतौ परि शवभ्रेव दुरितानिव्र्ज्याम

सुगो हि वो अर्यमन मित्र पन्था अन्र्क्षरो वरुण साधुरस्ति

तेनादित्या अधि वोचता नो यछता नो दुष्परिहन्तु शर्म

पिपर्तु नो अदिती राजपुत्राति दवेषांस्यर्यमा सुगेभिः

बर्हन मित्रस्य वरुणस्य शर्मोप सयाम पुरुवीरा अरिष्टाः

तिस्रो भूमीर्धारयन तरीन्रुत दयून तरीणि वरता विदथे अन्तरेषाम

रतेनादित्या महि वो महित्वं तदर्यमन वरुण मित्र चारु

तरी रोचना दिव्या धारयन्त हिरण्ययाः शुचयो धारपूताः

अस्वप्नजो अनिमिषा अदब्धा उरुशंसा रजवे मर्त्याय

तवं विश्वेषां वरुणासि राजा ये च देवा असुर ये च मर्ताः

शतं नो रास्व शरदो विचक्षे.अच्यामायूंषि सुधितानि पूर्वा

न दक्षिणा वि चिकिते न सव्या न पराचीनमादित्या नोतपश्चा

पाक्या चिद वसवो धीर्या चिद युष्मानीतो अभयंज्योतिरश्याम

यो राजभ्य रतनिभ्यो ददाश यं वर्धयन्ति पुष्टयश्चनित्याः

स रेवान याति परथमो रथेन वसुदावा विदथेषु परशस्तः

शुचिरपः सूयवसा अदब्ध उप कषेति वर्द्धवयाः सुवीरः

नकिष टं घनन्त्यन्तितो न दूराद य आदित्यानां भवति परणीतौ

अदिते मित्र वरुणोत मर्ळ यद वो वयं चक्र्मा कच्चिदागः

उर्वश्यामभयं जयोतिरिन्द्र मा नो दीर्घा अभि नशन तमिस्राः

उभे अस्मै पीपयतः समीची दिवो वर्ष्टिं सुभगो नाम पुष्यन

उभा कषयावाजयन याति पर्त्सूभावर्धौ भवतः साधू अस्मै

या वो माया अभिद्रुहे यजत्राः पाशा आदित्या रिपवे विच्र्त्ताः

अश्वीव तानति येषं रथेनारिष्टा उरावा शर्मन सयाम

माहं मघोनो वरुण परियस्य भूरिदाव्न आ विदं शूनमापेः

मा रायो राजन सुयमादव सथां बर्हद वदेम...


imā ghira ādityebhyo ghṛtasnūḥ sanād rājabhyo juhvā juhomi

śṛ
otu mitro aryamā bhagho nastuvijāto varuṇo dakṣo aṃśa


imaṃ stomaṃ sakratavo me adya mitro aryamā varuṇo juṣanta

ādityāsaḥ śucayo dhārapūtā avṛjinā anavadyā ariṣṭāḥ


ta ādityāsa uravo ghabhīrā adabdhāso dipsanto bhūryakṣāḥ


antaḥ paśyanti vṛjinota sādhu sarvaṃ rājabhyaḥ paramā cidanti

dhārayanta ādityāso jaghat sthā devā viśvasya bhuvanasya ghopāḥ


dīrghādhiyo rakṣamāṇā asuryaṃ ṛtāvānaścayamānā ṛṇni

vidyāmādityā avaso vo asya yadaryaman bhaya ā cin mayobhu

yuṣmākaṃ mitrāvaruṇā praṇītau pari śvabhreva duritānivṛjyām

sugho hi vo aryaman mitra panthā anṛkṣaro varuṇa sādhurasti

tenādityā adhi vocatā no yachatā no duṣparihantu śarma

pipartu no aditī rājaputrāti dveṣāṃsyaryamā sughebhiḥ

bṛhan mitrasya varuṇasya śarmopa syāma puruvīrā ariṣṭāḥ


tisro bhūmīrdhārayan trīnruta dyūn trīṇi vratā vidathe antareṣām

ṛtenādityā mahi vo mahitvaṃ tadaryaman varuṇa mitra cāru

trī rocanā divyā dhārayanta hiraṇyayāḥ śucayo dhārapūtāḥ


asvapnajo animiṣā adabdhā uruśaṃsā ṛjave martyāya

tvaṃ viśveṣāṃ varuṇāsi rājā ye ca devā asura ye ca martāḥ

ataṃ no rāsva śarado vicakṣe.acyāmāyūṃṣi sudhitāni pūrvā

na dakṣiṇā vi cikite na savyā na prācīnamādityā notapaścā

pākyā cid vasavo dhīryā cid yuṣmānīto abhayaṃjyotiraśyām

yo rājabhya ṛtanibhyo dadāśa yaṃ vardhayanti puṣṭayaścanityāḥ


sa revān yāti prathamo rathena vasudāvā vidatheṣu praśasta

ucirapaḥ sūyavasā adabdha upa kṣeti vṛddhavayāḥ suvīraḥ

nakiṣ ṭaṃ ghnantyantito na dūrād ya ādityānāṃ bhavati praṇītau

adite mitra varuṇota mṛḷa yad vo vayaṃ cakṛmā kaccidāghaḥ

urvaśyāmabhayaṃ jyotirindra mā no dīrghā abhi naśan tamisrāḥ


ubhe asmai pīpayataḥ samīcī divo vṛṣṭiṃ subhagho nāma puṣyan

ubhā kṣayāvājayan yāti pṛtsūbhāvardhau bhavataḥ sādhū asmai

yā vo māyā abhidruhe yajatrāḥ pāśā ādityā ripave vicṛttāḥ


aśvīva tānati yeṣaṃ rathenāriṣṭā urāvā śarman syāma

māhaṃ maghono varuṇa priyasya bhūridāvna ā vidaṃ śūnamāpeḥ

mā rāyo rājan suyamādava sthāṃ bṛhad vadema...
thomas burnet sacred theory of the earth| thomas burnet sacred theory of the earth
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 27