Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 28

Rig Veda Book 2. Hymn 28

Rig Veda Book 2 Hymn 28

इदं कवेरादित्यस्य सवराजो विश्वानि सान्त्यभ्यस्तु मह्ना

अति यो मन्द्रो यजथाय देवः सुकीर्तिं भिक्षे वरुणस्य भूरेः

तव वरते सुभगासः सयाम सवाध्यो वरुण तुष्टुवांसः

उपायन उषसां गोमतीनामग्नयो न जरमाणा अनु दयून

तव सयाम पुरुवीरस्य शर्मन्नुरुशंसस्य वरुण परणेतः

यूयं नः पुत्रा अदितेरदब्धा अभि कषमध्वं युज्याय देवाः

पर सीमादित्यो अस्र्जद विधर्तान रतं सिन्धवो वरुणस्य यन्ति

न शराम्यन्ति न वि मुचन्त्येते वयो न पप्तू रघुयापरिज्मन

वि मच्छ्रथाय रशनामिवाग रध्याम ते वरुण खां रतस्य

मा तन्तुश्छेदि वयतो धियं मे मा मात्रा शार्यपसः पुर रतोः

अपो सु मयक्ष वरुण भियसं मत सम्राळ रतावो.अनु मा गर्भाय

दामेव वत्साद वि मुमुग्ध्यंहो नहि तवदारे निमिषश्चनेशे

मा नो वधैर्वरुण ये त इष्टावेनः कर्ण्वन्तमसुर भरीणन्ति

मा जयोतिषः परवसथानि गन्म वि षू मर्धः शिश्रथो जीवसे नः

नमः पुरा ते वरुणोत नूनमुतापरं तुविजात बरवाम

तवे हि कं पर्वते न शरितान्यप्रच्युतानि दूळभ वरतानि

पर रणा सावीरध मत्क्र्तानि माहं राजन्नन्यक्र्तेन भोजम

अव्युष्टा इन नु भूयसीरुषास आ नो जीवान वरुण तासु शाधि

यो मे राजन युज्यो वा सखा वा सवप्ने भयं भीरवे मह्यमाह

सतेनो वा यो दिप्सति नो वर्को वा तवं तस्माद वरुणपाह्यस्मान

माहं मघोनो...


idaṃ kaverādityasya svarājo viśvāni sāntyabhyastu mahnā

ati yo mandro yajathāya devaḥ sukīrtiṃ bhikṣe varuṇasya bhūre


tava vrate subhaghāsaḥ syāma svādhyo varuṇa tuṣṭuvāṃsaḥ

upāyana uṣasāṃ ghomatīnāmaghnayo na jaramāṇā anu dyūn

tava syāma puruvīrasya śarmannuruśaṃsasya varuṇa praṇetaḥ

yūyaṃ naḥ putrā aditeradabdhā abhi kṣamadhvaṃ yujyāya devāḥ


pra sīmādityo asṛjad vidhartān ṛtaṃ sindhavo varuṇasya yanti

na śrāmyanti na vi mucantyete vayo na paptū raghuyāparijman

vi macchrathāya raśanāmivāgha ṛdhyāma te varuṇa khāṃ ṛtasya

mā tantuśchedi vayato dhiyaṃ me mā mātrā śāryapasaḥ pura ṛto


apo su myakṣa varuṇa bhiyasaṃ mat samrāḷ ṛtāvo.anu mā ghṛbhāya

dāmeva vatsād vi mumughdhyaṃho nahi tvadāre nimiṣaścaneśe

mā no vadhairvaruṇa ye ta iṣṭāvenaḥ kṛṇvantamasura bhrīṇanti

mā jyotiṣaḥ pravasathāni ghanma vi ṣū mṛdhaḥ śiśratho jīvase na


namaḥ purā te varuṇota nūnamutāparaṃ tuvijāta bravāma

tve hi kaṃ parvate na śritānyapracyutāni dūḷabha vratāni

para ṛṇā sāvīradha matkṛtāni māhaṃ rājannanyakṛtena bhojam

avyuṣṭā in nu bhūyasīruṣāsa ā no jīvān varuṇa tāsu śādhi

yo me rājan yujyo vā sakhā vā svapne bhayaṃ bhīrave mahyamāha

steno vā yo dipsati no vṛko vā tvaṃ tasmād varuṇapāhyasmān

māhaṃ maghono...
norse gods fairy tale| popular norse myth
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 28