Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 33

Rig Veda Book 2. Hymn 33

Rig Veda Book 2 Hymn 33

आ ते पितर्मरुतां सुम्नमेतु मा नः सूर्यस्य सन्द्र्षो युयोथाः

अभि नो वीरो अर्वति कषमेत पर जायेमहि रुद्र परजाभिः

तवादत्तेभी रुद्र शन्तमेभिः शतं हिमा अशीय भेषजेभिः

वयस्मद दवेषो वितरं वयंहो वयमीवाश्चातयस्वा विषूचीः

शरेष्ठो जातस्य रुद्र शरियासि तवस्तमस्तवसां वज्रबाहो

पर्षि णः पारमंहसः सवस्ति विश्वा अभीती रपसो युयोधि

मा तवा रुद्र चुक्रुधामा नमोभिर्मा दुष्टुती वर्षभ मासहूती

उन नो वीरानर्पय भेषजेभिर्भिषक्तमं तवा भिषजां शर्णोमि

हवीमभिर्हवते यो हविर्भिरव सतोमेभी रुद्रं दिषीय

रदूदरः सुहवो मा नो अस्यै बभ्रुः सुशिप्रो रीरधन मनायै

उन मा ममन्द वर्षभो मरुत्वान तवक्षीयसा वयसा नाधमानम

घर्णीव छायामरपा अशीया विवासेयं रुद्रस्य सुम्नम

कव सय ते रुद्र मर्ळयाकुर्हस्तो यो अस्ति भेषजो जलाषः

अपभर्ता रपसो दैव्यस्याभी नु मा वर्षभ चक्षमीथाः

पर बभ्रवे वर्षभाय शवितीचे महो महीं सुष्टुतिमीरयामि

नमस्या कल्मलीकिनं नमोभिर्ग्र्णीमसि तवेषं रुद्रस्य नाम

सथिरेभिरङगैः पुरुरूप उग्रो बभ्रुः शुक्रेभिः पिपिशेहिरण्यैः

ईशानादस्य भुवनस्य भूरेर्न वा उ योषद रुद्रादसुर्यम

अर्हन बिभर्षि सायकानि धन्वार्हन निष्कं यजतं विश्वरूपम

अर्हन्निदं दयसे विश्वमभ्वं न वा ओजीयो रुद्र तवदस्ति

सतुहि शरुतं गर्तसदं युवानं मर्गं न भीममुपहत्नुमुग्रम

मर्ला जरित्रे रुद्र सतवानो.अन्यं ते अस्मन नि वपन्तु सेनाः

कुमारश्चित पितरं वन्दमानं परति नानाम रुद्रोपयन्तम

भूरेर्दातारं सत्पतिं गर्णीषे सतुतस्त्वं भेषजा रास्यस्मे

या वो भेषजा मरुतः शुचीनि या शन्तमा वर्षणो या मयोभु

यानि मनुरव्र्णीता पिता नस्ता शं च योश्चरुद्रस्य वश्मि

परि णो हेती रुद्रस्य वर्ज्याः परि तवेषस्य दुर्मतिर्महीगात

अव सथिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय तनयाय मर्ळ

एवा बभ्रो वर्षभ चेकितान यथा देव न हर्णीषे न हंसि

हवनश्रुन नो रुद्रेह बोधि बर्हद व. व. स.

ā
te pitarmarutāṃ sumnametu mā naḥ sūryasya sandṛṣo yuyothāḥ


abhi no vīro arvati kṣameta pra jāyemahi rudra prajābhi


tvādattebhī rudra śantamebhiḥ śataṃ himā aśīya bheṣajebhiḥ

vyasmad dveṣo vitaraṃ vyaṃho vyamīvāścātayasvā viṣūcīḥ

reṣṭho jātasya rudra śriyāsi tavastamastavasāṃ vajrabāho

parṣi ṇaḥ pāramaṃhasaḥ svasti viśvā abhītī rapaso yuyodhi

mā tvā rudra cukrudhāmā namobhirmā duṣṭutī vṛṣabha māsahūtī

un no vīrānarpaya bheṣajebhirbhiṣaktamaṃ tvā bhiṣajāṃ śṛomi

havīmabhirhavate yo havirbhirava stomebhī rudraṃ diṣīya

ṛdūdaraḥ suhavo mā no asyai babhruḥ suśipro rīradhan manāyai

un mā mamanda vṛṣabho marutvān tvakṣīyasā vayasā nādhamānam

ghṛṇīva chāyāmarapā aśīyā vivāseyaṃ rudrasya sumnam

kva sya te rudra mṛḷayākurhasto yo asti bheṣajo jalāṣaḥ

apabhartā rapaso daivyasyābhī nu mā vṛṣabha cakṣamīthāḥ


pra babhrave vṛṣabhāya śvitīce maho mahīṃ suṣṭutimīrayāmi

namasyā kalmalīkinaṃ namobhirghṛṇīmasi tveṣaṃ rudrasya nāma

sthirebhiraṅghaiḥ pururūpa ughro babhruḥ śukrebhiḥ pipiśehiraṇyai

īś
nādasya bhuvanasya bhūrerna vā u yoṣad rudrādasuryam

arhan bibharṣi sāyakāni dhanvārhan niṣkaṃ yajataṃ viśvarūpam

arhannidaṃ dayase viśvamabhvaṃ na vā ojīyo rudra tvadasti

stuhi śrutaṃ ghartasadaṃ yuvānaṃ mṛghaṃ na bhīmamupahatnumughram

mṛlā jaritre rudra stavāno.anyaṃ te asman ni vapantu senāḥ


kumāraścit pitaraṃ vandamānaṃ prati nānāma rudropayantam

bhūrerdātāraṃ satpatiṃ ghṛṇīe stutastvaṃ bheṣajā rāsyasme

yā vo bheṣajā marutaḥ śucīni yā śantamā vṛṣaṇo yā mayobhu

yāni manuravṛṇītā pitā nastā śaṃ ca yoścarudrasya vaśmi

pari ṇo hetī rudrasya vṛjyāḥ pari tveṣasya durmatirmahīghāt

ava sthirā maghavadbhyastanuṣva mīḍhvastokāya tanayāya mṛḷa

evā babhro vṛṣabha cekitāna yathā deva na hṛṇīe na haṃsi

havanaśrun no rudreha bodhi bṛhad v. v. s.
component engineering part process proce| ymbols of mithra
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 33