Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 36

Rig Veda Book 2. Hymn 36

Rig Veda Book 2 Hymn 36

तुभ्यं हिन्वानो वसिष्ट गा अपो.अधुक्षन सीमविभिरद्रिभिर्नरः

पिबेन्द्र सवाहा परहुतं वषत्क्र्तं होत्रादासोमं परथमो य ईशिषे

यज्ञैः सम्मिश्लाः पर्षतीभिर्र्ष्टिभिर्यामञ्छुभ्रासो अञ्जिषु परिया उत

आसद्या बर्हिर्भरतस्य सूनवः पोत्रादा सोमं पिबता दिवो नरः

अमेव नः सुहवा आ हि गन्तन नि बर्हिषि सदतना रणिष्टन

अथा मन्दस्व जुजुषाणो अन्धसस्त्वष्टर्देवेभिर्जनिभिः सुमद्गणः

आ वक्षि देवानिह विप्र यक्षि चोशन होतर्नि षदा योनिषु तरिषु

परति वीहि परस्थितं सोम्यं मधु पिबाग्नीध्रात्तव भागस्य तर्प्णुहि

एष सय ते तन्वो नर्म्णवर्धनः सह ओजः परदिवि बाह्वोर्हितः

तुभ्यं सुतो मघवन तुभ्यमाभ्र्तस्त्वमस्य बराह्मनादा तर्पत पिब

जुषेथां यज्ञं बोधतं हवस्य मे सत्तो होता निविदः पूर्व्या अनु

अछा राजाना नम एत्याव्र्तं परशास्त्रादा पिबतं सोम्यं मधु


tubhyaṃ hinvāno vasiṣṭa ghā apo.adhukṣan sīmavibhiradribhirnaraḥ

pibendra svāhā prahutaṃ vaṣatkṛtaṃ hotrādāsomaṃ prathamo ya īśiṣe

yajñaiḥ sammiślāḥ pṛṣatībhirṛṣṭibhiryāmañchubhrāso añjiṣu priyā uta

āsadyā barhirbharatasya sūnavaḥ potrādā somaṃ pibatā divo nara


ameva naḥ suhavā ā hi ghantana ni barhiṣi sadatanā raṇiṣṭana

athā mandasva jujuṣāṇo andhasastvaṣṭardevebhirjanibhiḥ sumadghaṇa

ā
vakṣi devāniha vipra yakṣi cośan hotarni ṣadā yoniṣu triṣu

prati vīhi prasthitaṃ somyaṃ madhu pibāghnīdhrāttava bhāghasya tṛpṇuhi

eṣa sya te tanvo nṛmṇavardhanaḥ saha ojaḥ pradivi bāhvorhitaḥ

tubhyaṃ suto maghavan tubhyamābhṛtastvamasya brāhmanādā tṛpat piba

juṣethāṃ yajñaṃ bodhataṃ havasya me satto hotā nividaḥ pūrvyā anu

achā rājānā nama etyāvṛtaṃ praśāstrādā pibataṃ somyaṃ madhu
cave of treasures in bible| cave of treasures in bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 36