Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 41

Rig Veda Book 2. Hymn 41

Rig Veda Book 2 Hymn 41

वायो ये ते सहस्रिणो रथासस्तेभिरा गहि

नियुत्वान सोमपीतये

नियुत्वान वायवा गह्ययं शुक्रो अयामि ते

गन्तासि सुन्वतो गर्हम

शुक्रस्याद्य गवाशिर इन्द्रवायू नियुत्वतः

आ यातं पिबतं नरा

अयं वां मित्रावरुणा सुतः सोम रताव्र्धा

ममेदिह शरुतं हवम

राजानावनभिद्रुहा धरुवे सदस्युत्तमे

सहस्रस्थूण आसाते

ता सम्राजा घर्तासुती आदित्या दानुनस पती

सचेते अनवह्वरम

गोमदू षु नासत्याश्वावद यातमश्विना

वर्ती रुद्रा नर्पाय्यम

न यत परो नान्तर आदधर्षद वर्षण्वसू

दुःशंसो मर्त्यो रिपुः

ता न आ वोळ्हमश्विना रयिं पिशङगसन्द्र्शम

धिष्न्यावरिवोविदम

इन्द्रो अङग महद भयमभी षदप चुच्यवत

स हि सथिरो विचर्षणिः

इन्द्रश्च मर्ळयाति नो न नः पश्चादघं नशत

भद्रं भवाति नः पुरः

इन्द्र आशाभ्यस परि सर्वाभ्यो अभयं करत

जेता शत्रून विचर्शणिः

विश्वे देवास आ गत शर्णुता म इमं हवम

एदं बर्हिर्नि षीदत

तीव्रो वो मधुमानयं शुनहोत्रेषु मत्सरः

एतं पिबतकाम्यम

इन्द्रज्येष्ठा...

अम्बितमे नदीतमे देवितमे सरस्वति

अप्रशस्ता इव समसि परशस्तिमम्ब नस कर्धि

तवे विश्वा सरस्वति शरितायूंषि देव्याम

शुनहोत्रेषु मत्स्व परजां देवि दिदिड्ढि नः

इमा बरह्म सरस्वति जुषस्व वाजिनीवति

या ते मन्म गर्त्समदा रतावरि परिया देवेषु जुह्वति

परेतां यज्ञस्य शम्भुवा युवामिदा वर्णीमहे

अग्निंच हव्यवाहनम

दयावा नः पर्थिवी इमं सिध्रमद्य दिविस्प्र्शम

यज्णन्देवेषु यछताम

आ वामुपस्थमद्रुहा देवाः सीदन्तु यज्ञियाः

इहाद्यसोमपीतये


vāyo ye te sahasriṇo rathāsastebhirā ghahi

niyutvān somapītaye

niyutvān vāyavā ghahyayaṃ śukro ayāmi te

ghantāsi sunvato ghṛham

śukrasyādya ghavāśira indravāyū niyutvata

ā
yātaṃ pibataṃ narā

ayaṃ vāṃ mitrāvaruṇā sutaḥ soma ṛtāvṛdhā

mamediha śrutaṃ havam

rājānāvanabhidruhā dhruve sadasyuttame

sahasrasthūṇa āsāte

tā samrājā ghṛtāsutī ādityā dānunas patī

sacete anavahvaram

ghomadū ṣu nāsatyāśvāvad yātamaśvinā

vartī rudrā nṛpāyyam

na yat paro nāntara ādadharṣad vṛṣaṇvasū

duḥśaṃso martyo ripu


tā na ā voḷhamaśvinā rayiṃ piśaṅghasandṛśam

dhiṣnyāvarivovidam

indro aṅgha mahad bhayamabhī ṣadapa cucyavat

sa hi sthiro vicarṣaṇi


indraśca mṛḷayāti no na naḥ paścādaghaṃ naśat

bhadraṃ bhavāti naḥ pura


indra āśābhyas pari sarvābhyo abhayaṃ karat

jetā śatrūn vicarśaṇi


viśve devāsa ā ghata śṛṇutā ma imaṃ havam

edaṃ barhirni ṣīdata

tīvro vo madhumānayaṃ śunahotreṣu matsaraḥ

etaṃ pibatakāmyam

indrajyeṣṭhā...


ambitame nadītame devitame sarasvati

apraśastā iva smasi praśastimamba nas kṛdhi

tve viśvā sarasvati śritāyūṃṣi devyām

śunahotreṣu matsva prajāṃ devi didiḍḍhi na


imā brahma sarasvati juṣasva vājinīvati

yā te manma ghṛtsamadā ṛtāvari priyā deveṣu juhvati

pretāṃ yajñasya śambhuvā yuvāmidā vṛṇīmahe

aghniṃca havyavāhanam

dyāvā naḥ pṛthivī imaṃ sidhramadya divispṛśam

yajṇandeveṣu yachatām

ā
vāmupasthamadruhā devāḥ sīdantu yajñiyāḥ


ihādyasomapītaye
host from canterbury tale| american coyote tale
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 41