Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 43

Rig Veda Book 2. Hymn 43

Rig Veda Book 2 Hymn 43

परदक्षिनिदभि गर्णन्ति कारवो वयो वदन्त रतुथा शकुन्तयः

उभे वाचौ वदति सामगा इव गायत्रं च तरैष्टुभं चानु राजति

उद्गातेव शकुने साम गायसि बरह्मपुत्र इव सवनेषु शंससि

वर्षेव वाजी शिशुमतीरपीत्या सर्वतो नः शकुने भद्रमा वद विश्वतो नः शकुने पुण्यमा वद

आवदंस्त्वं शकुने भद्रमा वद तूष्णीमासीनः सुमतिं चिकिद्धि नः

यदुत्पतन वदसि कर्करिर्यथा बर्हद...


pradakṣinidabhi ghṛṇanti kāravo vayo vadanta ṛtuthā śakuntayaḥ

ubhe vācau vadati sāmaghā iva ghāyatraṃ ca traiṣṭubhaṃ cānu rājati

udghāteva śakune sāma ghāyasi brahmaputra iva savaneṣu śaṃsasi

vṛṣeva vājī śiśumatīrapītyā sarvato naḥ śakune bhadramā vada viśvato naḥ śakune puṇyamā vada

āvadaṃstvaṃ śakune bhadramā vada tūṣṇīmāsīnaḥ sumatiṃ cikiddhi naḥ

yadutpatan vadasi karkariryathā bṛhad...
complutensian polyglot bible| antwerp polyglot bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 43