Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 5

Rig Veda Book 2. Hymn 5

Rig Veda Book 2 Hymn 5

होताजनिष्ट चेतनः पिता पित्र्भ्य ऊतये

परयक्षञ जेन्यं वसु शकेम वाजिनो यमम

आ यस्मिन सप्त रश्मयस्तता यज्ञस्य नेतरि

मनुष्वद दैव्यमष्टमं पोता विश्वं तदिन्वति

दधन्वे वा यदीमनु वोचद बरह्माणि वेरु तत

परि विश्वानि काव्या नेमिश्चक्रमिवाभवत

साकं हि शुचिना शुचिः परशास्ता करतुनाजनि

विद्वानस्य वरता धरुवा वया इवानु रोहते

ता अस्य वर्णमायुवो नेष्टुः सचन्त धेनवः

कुवित तिस्र्भ्य आ वरं सवसारो या इदं ययुः

यदी मातुरुप सवसा घर्तं भरन्त्यस्थित

तासामध्वर्युरागतौ यवो वर्ष्टीव मोदते

सवः सवाय धायसे कर्णुतां रत्विग रत्विजम

सतोमं यज्ञं चादरं वनेमा ररिमा वयम

यथ विद्वानरं करद विश्वेभ्यो यजतेभ्यः अयमग्ने तवे अपि यं यज्ञं चक्र्मा वयम


hotājaniṣṭa cetanaḥ pitā pitṛbhya ūtaye

prayakṣañ jenyaṃ vasu śakema vājino yamam

ā
yasmin sapta raśmayastatā yajñasya netari

manuṣvad daivyamaṣṭamaṃ potā viśvaṃ tadinvati

dadhanve vā yadīmanu vocad brahmāṇi veru tat

pari viśvāni kāvyā nemiścakramivābhavat

sākaṃ hi śucinā śuciḥ praśāstā kratunājani

vidvānasya vratā dhruvā vayā ivānu rohate

tā asya varṇamāyuvo neṣṭuḥ sacanta dhenavaḥ

kuvit tisṛbhya ā varaṃ svasāro yā idaṃ yayu


yadī māturupa svasā ghṛtaṃ bharantyasthita

tāsāmadhvaryurāghatau yavo vṛṣṭva modate

svaḥ svāya dhāyase kṛṇutāṃ ṛtvigh ṛtvijam

stomaṃ yajñaṃ cādaraṃ vanemā rarimā vayam

yatha vidvānaraṃ karad viśvebhyo yajatebhyaḥ ayamaghne tve api yaṃ yajñaṃ cakṛmā vayam
yeats the wind among the reed| the fiddler of dooney
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 5