Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 9

Rig Veda Book 2. Hymn 9

Rig Veda Book 2 Hymn 9

नि होता होत्र्षदने विदानस्त्वेषो दीदिवानसदत सुदक्षः

अदब्धव्रतप्रमतिर्वसिष्ठः सहस्रम्भरः शुचिजिह्वो अग्निः

तवं दूतस्त्वमु नः परस्पास्त्वं वस्य आ वर्षभ परणेता

अग्ने तोकस्य नस्तने तनूनामप्रयुछन दीद्यद बोधि गोपाः

विधेम ते परमे जन्मन्नग्ने विधेम सतोमैरवरे सधस्थे

यस्माद योनेरुदारिथा यजे तं पर तवे हवींषि जुहुरेसमिद्धे

अग्ने यजस्व हविषा यजीयाञ्छ्रुष्टी देष्णमभि गर्णीहि राधः

तवं हयसि रयिपती रयीणां तवं शुक्रस्य वचसो मनोता

उभयं ते न कषीयते वसव्यं दिवे-दिवे जायमानस्य दस्म

कर्धि कषुमन्तं जरितारमग्ने कर्धि पतिं सवपत्यस्य रायः

सैनानीकेन सुविदत्रो अस्मे यष्टा देवानायजिष्ठः सवस्ति

अदब्धो गोपा उत नः परस्पा अग्ने दयुमदुत रेवद दिदीहि


ni hotā hotṛṣadane vidānastveṣo dīdivānasadat sudakṣaḥ

adabdhavratapramatirvasiṣṭhaḥ sahasrambharaḥ śucijihvo aghni


tvaṃ dūtastvamu naḥ paraspāstvaṃ vasya ā vṛṣabha praṇetā

aghne tokasya nastane tanūnāmaprayuchan dīdyad bodhi ghopāḥ


vidhema te parame janmannaghne vidhema stomairavare sadhasthe

yasmād yonerudārithā yaje taṃ pra tve havīṃṣi juhuresamiddhe

aghne yajasva haviṣā yajīyāñchruṣṭī deṣṇamabhi ghṛṇīhi rādhaḥ

tvaṃ hyasi rayipatī rayīṇāṃ tvaṃ śukrasya vacaso manotā

ubhayaṃ te na kṣīyate vasavyaṃ dive-dive jāyamānasya dasma

kṛdhi kṣumantaṃ jaritāramaghne kṛdhi patiṃ svapatyasya rāya


sainānīkena suvidatro asme yaṣṭā devānāyajiṣṭhaḥ svasti

adabdho ghopā uta naḥ paraspā aghne dyumaduta revad didīhi
witchcraft in the scarlet letter| witchcraft in the scarlet letter
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 9