Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 12

Rig Veda Book 3. Hymn 12

Rig Veda Book 3 Hymn 12

इन्द्राग्नी आ गतं सुतं गीर्भिर्नभो वरेण्यम

अस्य पातं धियेषिता

इन्द्राग्नी जरितुः सचा यज्ञो जिगाति चेतनः

अया पातमिमं सुतम

इन्द्रमग्निं कविछदा यज्ञस्य जूत्या वर्णे

ता सोमस्येह तर्म्पताम

तोशा वर्त्रहणा हुवे सजित्वानापराजिता

इन्द्राग्नी वाजसातमा

पर वामर्चन्त्युक्थिनो नीथाविदो जरितारः

इन्द्राग्नी इष आ वर्णे

इन्द्राग्नी नवतिं पुरो दासपत्नीरधूनुतम

साकमेकेन कर्मणा

इन्द्राग्नी अपसस पर्युप पर यन्ति धीतयः

रतस्य पथ्या अनु

इन्द्राग्नी तविषाणि वां सधस्थानि परयांसि च

युवोरप्तूर्यं हितम

इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः

तद वांचेति पर वीर्यम


indrāghnī ā ghataṃ sutaṃ ghīrbhirnabho vareṇyam

asya pātaṃ dhiyeṣitā

indrāghnī jarituḥ sacā yajño jighāti cetanaḥ

ayā pātamimaṃ sutam

indramaghniṃ kavichadā yajñasya jūtyā vṛṇe

tā somasyeha tṛmpatām

tośā vṛtrahaṇā huve sajitvānāparājitā

indrāghnī vājasātamā

pra vāmarcantyukthino nīthāvido jaritāraḥ

indrāghnī iṣa ā vṛṇe

indrāghnī navatiṃ puro dāsapatnīradhūnutam

sākamekena karmaṇā


indrāghnī apasas paryupa pra yanti dhītaya

tasya pathyā anu

indrāghnī taviṣāṇi vāṃ sadhasthāni prayāṃsi ca

yuvoraptūryaṃ hitam

indrāghnī rocanā divaḥ pari vājeṣu bhūṣathaḥ

tad vāṃceti pra vīryam
plotinus ennead| plotinus ennead
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 12