Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 17

Rig Veda Book 3. Hymn 17

Rig Veda Book 3 Hymn 17

समिध्यमानः परथमानु धर्मा समक्तुभिरज्यते विश्ववारः

शोचिष्केशो घर्तनिर्णिक पावकः सुयज्ञो अग्निर्यजथाय देवान

यथायजो होत्रमग्ने पर्थिव्या यथा दिवो जातवेदश्चिकित्वान

एवानेन हविषा यक्षि देवान मनुष्वद यज्ञं पर तिरेममद्य

तरीण्यायूंषि तव जातवेदस्तिस्र आजानीरुषसस्ते अग्ने

ताभिर्देवानामवो यक्षि विद्वानथा भव यजमानाय शं योः

अग्निं सुदीतिं सुद्र्शं गर्णन्तो नमस्यामस्त्वेड्यं जातवेदः

तवां दूतमरतिं हव्यवाहं देवा अक्र्ण्वन्नम्र्तस्य नाभिम

यस्त्वद धोता पूर्वो अग्ने यजीयान दविता च सत्ता सवधया च शम्भुः तस्यानु धर्म पर यजा चिकित्वो.अथ नो धा अध्वरं देववीतौ


samidhyamānaḥ prathamānu dharmā samaktubhirajyate viśvavāra

ociṣkeśo ghṛtanirṇik pāvakaḥ suyajño aghniryajathāya devān

yathāyajo hotramaghne pṛthivyā yathā divo jātavedaścikitvān

evānena haviṣā yakṣi devān manuṣvad yajñaṃ pra tiremamadya

trīṇyāyūṃṣi tava jātavedastisra ājānīruṣasaste aghne

tābhirdevānāmavo yakṣi vidvānathā bhava yajamānāya śaṃ yo


aghniṃ sudītiṃ sudṛśaṃ ghṛṇanto namasyāmastveḍyaṃ jātavedaḥ

tvāṃ dūtamaratiṃ havyavāhaṃ devā akṛṇvannamṛtasya nābhim

yastvad dhotā pūrvo aghne yajīyān dvitā ca sattā svadhayā ca śambhuḥ tasyānu dharma pra yajā cikitvo.atha no dhā adhvaraṃ devavītau
mahabharata in sanskrit| mahabharata in sanskrit
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 17