Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 19

Rig Veda Book 3. Hymn 19

Rig Veda Book 3 Hymn 19

अग्निं होतारं पर वर्णे मियेधे गर्त्सं कविं विश्वविदममूरम

स नो यक्षद देवताता यजीयान राये वाजाय वनतेमघानि

पर ते अग्ने हविष्मतीमियर्म्यछा सुद्युम्नां रातिनीं घर्ताचीम

परदक्षिणिद देवतातिमुराणः सं रातिभिर्वसुभिर्यज्ञमश्रेत

स तेजीयसा मनसा तवोत उत शिक्ष सवपत्यस्य शिक्षोः

अग्ने रायो नर्तमस्य परभूतौ भूयाम ते सुष्टुतयश्च वस्वः

भूरीणि हि तवे दधिरे अनीकाग्ने देवस्य यज्यवो जनासः

स आ वह देवतातिं यविष्ठ शर्धो यदद्य दिव्यंयजासि

यत तवा होतारमनजन मियेधे निषादयन्तो यजथाय देवाः

स तवं नो अग्ने.अवितेह बोध्यधि शरवांसि धेहि नस्तनूषु


aghniṃ hotāraṃ pra vṛṇe miyedhe ghṛtsaṃ kaviṃ viśvavidamamūram

sa no yakṣad devatātā yajīyān rāye vājāya vanatemaghāni

pra te aghne haviṣmatīmiyarmyachā sudyumnāṃ rātinīṃ ghṛtācīm

pradakṣiṇid devatātimurāṇaḥ saṃ rātibhirvasubhiryajñamaśret

sa tejīyasā manasā tvota uta śikṣa svapatyasya śikṣoḥ

aghne rāyo nṛtamasya prabhūtau bhūyāma te suṣṭutayaśca vasva


bhūrīṇi hi tve dadhire anīkāghne devasya yajyavo janāsaḥ

sa ā vaha devatātiṃ yaviṣṭha śardho yadadya divyaṃyajāsi

yat tvā hotāramanajan miyedhe niṣādayanto yajathāya devāḥ


sa tvaṃ no aghne.aviteha bodhyadhi śravāṃsi dhehi nastanūṣu
gypsy tale| gypsy tale
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 19