Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 21

Rig Veda Book 3. Hymn 21

Rig Veda Book 3 Hymn 21

इमं नो यज्ञमम्र्तेषु धेहीमा हव्या जातवेदो जुषस्व

सतोकानामग्ने मेदसो घर्तस्य होतः पराशान परथमो निषद्य

घर्तवन्तः पावक ते सतोका शचोतन्ति मेदसः

सवधर्मन देववीतये शरेष्ठं नो धेहि वार्यम

तुभ्यं सतोका घर्तश्चुतो.अग्ने विप्राय सन्त्य

रषिः शरेष्ठः समिध्यसे यज्ञस्य पराविता भव

तुभ्यं शचोतन्त्यध्रिगो शचीव सतोकासो अग्ने मेदसो घर्तस्य

कविशस्तो बर्हता भानुनागा हव्या जुषस्व मेधिर

ओजिष्ठं ते मध्यतो मेद उद्भ्र्तं पर ते वयं ददामहे

शचोतन्ति ते वसो सतोका अधि तवचि परति तान देवशो विहि


imaṃ no yajñamamṛteṣu dhehīmā havyā jātavedo juṣasva

stokānāmaghne medaso ghṛtasya hotaḥ prāśāna prathamo niṣadya

ghṛtavantaḥ pāvaka te stokā ścotanti medasaḥ

svadharman devavītaye śreṣṭhaṃ no dhehi vāryam

tubhyaṃ stokā ghṛtaścuto.aghne viprāya santya

iḥ śreṣṭhaḥ samidhyase yajñasya prāvitā bhava

tubhyaṃ ścotantyadhrigho śacīva stokāso aghne medaso ghṛtasya

kaviśasto bṛhatā bhānunāghā havyā juṣasva medhira

ojiṣṭhaṃ te madhyato meda udbhṛtaṃ pra te vayaṃ dadāmahe

ścotanti te vaso stokā adhi tvaci prati tān devaśo vihi
lizard myth| indians centerfielder thrown out
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 21