Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 22

Rig Veda Book 3. Hymn 22

Rig Veda Book 3 Hymn 22

अयं सो अग्निर्यस्मिन सोममिन्द्रः सुतं दधे जठरे वावशानः

सहस्रिणं वाजमत्यं न सप्तिं ससवान सन सतूयसे जातवेदः

अग्ने यत ते दिवि वर्चः पर्थिव्यां यदोषधीष्वप्स्वा यजत्र

येनान्तरिक्षमुर्वाततन्थ तवेषः स भानुरर्णवो नर्चक्षाः

अग्ने दिवो अर्णमछा जिगास्यछा देवानूचिषे धिष्ण्याये

या रोचने परस्तात सूर्यस्य याश्चावस्तादुपतिष्ठण्त आपः

पुरीष्यासो अग्नयः परावणेभिः सजोषसः

जुषन्तां यज्ञमद्रुहो.अनमीवा इषो महीः

इळामग्ने...


ayaṃ so aghniryasmin somamindraḥ sutaṃ dadhe jaṭhare vāvaśānaḥ

sahasriṇaṃ vājamatyaṃ na saptiṃ sasavān san stūyase jātaveda


aghne yat te divi varcaḥ pṛthivyāṃ yadoṣadhīṣvapsvā yajatra

yenāntarikṣamurvātatantha tveṣaḥ sa bhānurarṇavo nṛcakṣāḥ


aghne divo arṇamachā jighāsyachā devānūciṣe dhiṣṇyāye

yā rocane parastāt sūryasya yāścāvastādupatiṣṭhaṇta āpa


purīṣyāso aghnayaḥ prāvaṇebhiḥ sajoṣasaḥ

juṣantāṃ yajñamadruho.anamīvā iṣo mahīḥ


iḷāmaghne...
koran religion| the koran religion
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 22