Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 30

Rig Veda Book 3. Hymn 30

Rig Veda Book 3 Hymn 30

इछन्ति तवा सोम्यासः सखायः सुन्वन्ति सोमं दधति परयांसि

तितिक्षन्ते अभिशस्तिं जनानामिन्द्र तवदा कश्चन हि परकेतः

न ते दूरे परमा चिद रजांस्या तु पर याहि हरिवो हरिभ्याम

सथिराय वर्ष्णे सवना कर्तेमा युक्ता गरावाणः समिधाने अग्नौ

इन्द्रः सुशिप्रो मघवा तरुत्रो महाव्रातस्तुविकूर्मिर्र्घावान

यदुग्रो धा बाधितो मर्त्येषु कव तया ते वर्षभ वीर्याणि

तवं हि षमा चयावयन्नच्युतान्येको वर्त्रा चरसि जिघ्नमानः

तव दयावाप्र्थिवी पर्वतासो.अनु वरताय निमितेव तस्थुः

उताभये पुरुहूत शरवोभिरेको दर्ळ्हमवदो वर्त्रहा सन

इमे चिदिन्द्र रोदसी अपारे यत संग्र्भ्णा मघवन काशिरित ते

पर सू त इन्द्र परवता हरिभ्यां पर ते वज्रः परम्र्णन्नेतु शत्रून

जहि परतीचो अनूचः पराचो विश्वं सत्यंक्र्णुहि विष्टमस्तु

यस्मै धायुरदधा मर्त्यायाभक्तं चिद भजते गेह्यं सः

भद्रा त इन्द्र सुमतिर्घ्र्ताची सहस्रदाना पुरुहूत रातिः

सहदानुं पुरुहूत कषियन्तमहस्तमिन्द्र सं पिणक कुणारुम

अभि वर्त्रं वर्धमानं पियारुमपादमिन्द्र तवसा जघन्थ

नि सामनामिषिरामिन्द्र भूमिं महीमपारां सदने ससत्थ

अस्तभ्नाद दयां वर्षभो अन्तरिक्षमर्षन्त्वापस्त्वयेह परसूताः

अलात्र्णो वल इन्द्र वरजो गोः पुरा हन्तोर्भयमानो वयार

सुगान पथो अक्र्णोन निरजे गाः परावन वाणीः पुरुहूतं धमन्तीः

एको दवे वसुमती समीची इन्द्र आ पप्रौ पर्थिवीमुत दयाम

उतान्तरिक्षादभि नः समीक इषो रथीः सयुजः शूर वाजान

दिशः सूर्यो न मिनाति परदिष्टा दिवे-दिवे हर्यश्वप्रसूताः

सं यदानळ अध्वन आदिदश्वैर्विमोचनं कर्णुते तत तवस्य

दिद्र्क्षन्त उषसो यामन्नक्तोर्विवस्वत्या महि चित्रमनीकम

विश्वे जानन्ति महिना यदागादिन्द्रस्य कर्म सुक्र्तापुरूणि

महि जयोतिर्निहितं वक्षणास्वामा पक्वं चरति बिभ्रती गौः

विश्वं सवाद्म सम्भ्र्तमुस्रियायां यत सीमिन्द्रो अदधाद भोजनाय

इन्द्र दर्ह्य यामकोशा अभूवन यज्ञाय शिक्ष गर्णते सखिभ्यः

दुर्मायवो दुरेवा मर्त्यासो निषङगिणो रिपवो हन्त्वासः

सं घोषः शर्ण्वे.अवमैरमित्रैर्जही नयेष्वशनिं तपिष्ठाम

वर्श्चेमधस्ताद वि रुजा सहस्व जहि रक्षो मघवन रन्धयस्व

उद वर्ह रक्षः सहमूलमिन्द्र वर्श्चा मध्यं परत्यग्रंश्र्णीहि

आ कीवतः सललूकं चकर्थ बरह्मद्विषे तपुषिं हेतिमस्य

सवस्तये वाजिभिश्च परणेतः सं यन महीरिष आसत्सिपूर्वीः

रायो वन्तारो बर्हतः सयामास्मे अस्तु भग इन्द्रप्रजावान

आ नो भर भगमिन्द्र दयुमन्तं नि ते देष्णस्य धीमहि पररेके

ऊर्व इव पप्रथे कामो अस्मे तमा पर्ण वसुपते वसूनाम

इमं कामं मन्दया गोभिरश्वैश्चन्द्रवता राधसा पप्रथश्च

सवर्यवो मतिभिस्तुभ्यं विप्रा इन्द्राय वाहःकुशिकासो अक्रन

आ नो गोत्रा दर्द्र्हि गोपते गाः समस्मभ्यं सनयो यन्तु वाजाः

दिवक्षा असि वर्षभ सत्यशुष्मो.अस्मभ्यं सु मघवन बोधि गोदाः

शुनं हुवेम मघवानमिन्द्रमस्मिन भरे नर्तमं वाजसातौ

शर्ण्वन्तमुग्रमूतये समत्सु घनन्तं वर्त्राणि संजितं धनानाम


ichanti tvā somyāsaḥ sakhāyaḥ sunvanti somaṃ dadhati prayāṃsi

titikṣante abhiśastiṃ janānāmindra tvadā kaścana hi praketa


na te dūre paramā cid rajāṃsyā tu pra yāhi harivo haribhyām

sthirāya vṛṣṇe savanā kṛtemā yuktā ghrāvāṇaḥ samidhāne aghnau

indraḥ suśipro maghavā tarutro mahāvrātastuvikūrmirṛghāvān

yadughro dhā bādhito martyeṣu kva tyā te vṛṣabha vīryāṇi

tvaṃ hi ṣmā cyāvayannacyutānyeko vṛtrā carasi jighnamānaḥ

tava dyāvāpṛthivī parvatāso.anu vratāya nimiteva tasthu


utābhaye puruhūta śravobhireko dṛḷhamavado vṛtrahā san

ime cidindra rodasī apāre yat saṃghṛbhṇā maghavan kāśirit te

pra sū ta indra pravatā haribhyāṃ pra te vajraḥ pramṛṇannetu śatrūn

jahi pratīco anūcaḥ parāco viśvaṃ satyaṃkṛṇuhi viṣṭamastu

yasmai dhāyuradadhā martyāyābhaktaṃ cid bhajate ghehyaṃ saḥ

bhadrā ta indra sumatirghṛtācī sahasradānā puruhūta rāti


sahadānuṃ puruhūta kṣiyantamahastamindra saṃ piṇak kuṇārum

abhi vṛtraṃ vardhamānaṃ piyārumapādamindra tavasā jaghantha

ni sāmanāmiṣirāmindra bhūmiṃ mahīmapārāṃ sadane sasattha

astabhnād dyāṃ vṛṣabho antarikṣamarṣantvāpastvayeha prasūtāḥ


alātṛṇo vala indra vrajo ghoḥ purā hantorbhayamāno vyāra

sughān patho akṛṇon niraje ghāḥ prāvan vāṇīḥ puruhūtaṃ dhamantīḥ


eko dve vasumatī samīcī indra ā paprau pṛthivīmuta dyām

utāntarikṣādabhi naḥ samīka iṣo rathīḥ sayujaḥ śūra vājān

diśaḥ sūryo na mināti pradiṣṭā dive-dive haryaśvaprasūtāḥ


saṃ yadānaḷ adhvana ādidaśvairvimocanaṃ kṛṇute tat tvasya

didṛkṣanta uṣaso yāmannaktorvivasvatyā mahi citramanīkam

viśve jānanti mahinā yadāghādindrasya karma sukṛtāpurūṇi

mahi jyotirnihitaṃ vakṣaṇāsvāmā pakvaṃ carati bibhratī ghauḥ

viśvaṃ svādma sambhṛtamusriyāyāṃ yat sīmindro adadhād bhojanāya

indra dṛhya yāmakośā abhūvan yajñāya śikṣa ghṛṇate sakhibhyaḥ

durmāyavo durevā martyāso niṣaṅghiṇo ripavo hantvāsa


saṃ ghoṣaḥ śṛve.avamairamitrairjahī nyeṣvaśaniṃ tapiṣṭhām

vṛścemadhastād vi rujā sahasva jahi rakṣo maghavan randhayasva

ud vṛha rakṣaḥ sahamūlamindra vṛścā madhyaṃ pratyaghraṃśṛṇhi

ā kīvataḥ salalūkaṃ cakartha brahmadviṣe tapuṣiṃ hetimasya

svastaye vājibhiśca praṇetaḥ saṃ yan mahīriṣa āsatsipūrvīḥ


rāyo vantāro bṛhataḥ syāmāsme astu bhagha indraprajāvān

ā
no bhara bhaghamindra dyumantaṃ ni te deṣṇasya dhīmahi prareke

ūrva iva paprathe kāmo asme tamā pṛṇa vasupate vasūnām

imaṃ kāmaṃ mandayā ghobhiraśvaiścandravatā rādhasā paprathaśca

svaryavo matibhistubhyaṃ viprā indrāya vāhaḥkuśikāso akran

ā
no ghotrā dardṛhi ghopate ghāḥ samasmabhyaṃ sanayo yantu vājāḥ


divakṣā asi vṛṣabha satyaśuṣmo.asmabhyaṃ su maghavan bodhi ghodāḥ

unaṃ huvema maghavānamindramasmin bhare nṛtamaṃ vājasātau

śṛ
vantamughramūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām
gospel of barnaba| gospel of barnaba
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 30