Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 31

Rig Veda Book 3. Hymn 31

Rig Veda Book 3 Hymn 31

शासद वह्निर्दुहितुर्नप्त्यं गाद विद्वान रतस्य दीधितिंसपर्यन

पिता यत्र दुहितुः सेकं रञ्जन सं शग्म्येन मनसा दधन्वे

न जामये तान्वो रिक्थमारैक चकार गर्भं सनितुर्निधानम

यदी मातरो जनयन्त वह्निमन्यः कर्ता सुक्र्तोरन्य रन्धन

अग्निर्जज्ञे जुह्वा रेजमानो महस पुत्रानरुषस्य परयक्षे

महान गर्भो मह्या जातमेषां मही परव्र्द धर्यश्वस्य यज्ञैः

अभि जैत्रीरसचन्त सप्र्धानं महि जयोतिस्तमसो निरजानन

तं जानतीः परत्युदायन्नुषासः पतिर्गवामभवदेक इन्द्रः

वीळौ सतीरभि धीरा अत्र्न्दन पराचाहिन्वन मनसा सप्तविप्राः

विश्वामविन्दन पथ्यां रतस्य परजानन्नित तानमसा विवेश

विदद यदी सरमा रुग्णमद्रेर्महि पाथः पूर्व्यं सध्र्यक कः

अग्रं नयत सुपद्यक्षराणामछा रवं परथमा जानती गात

अगछदु विप्रतमः सखीयन्नसूदयत सुक्र्ते गर्भमद्रिः

ससान मर्यो युवभिर्मखस्यन्नथाभवदङगिराः सद्यो अर्चन

सतः-सतः परतिमानं पुरोभूर्विश्वा वेद जनिमा हन्ति शुष्णम

पर णो दिवः पदवीर्गव्युरर्चन सखा सखीन्रमुञ्चन निरवद्यात

नि गव्यता मनसा सेदुरर्कैः कर्ण्वानासो अम्र्तत्वाय गातुम

इदं चिन नु सदनं भूर्येषां येन मासानसिषासन्न्र्तेन

सम्पश्यमाना अमदन्नभि सवं पयः परत्नस्य रेतसो दुघानाः

वि रोदसी अतपद घोष एषां जाते निष्ठामदधुर्गोषु वीरान

स जातेभिर्व्र्त्रहा सेदु हव्यैरुदुस्रिया अस्र्जदिन्द्रो अर्कैः

उरूच्यस्मै घर्तवद भरन्ती मधु सवाद्म दुदुहे जेन्या गौः

पित्रे चिच्चक्रुः सदनं समस्मै महि तविषीमत सुक्र्तो विहि खयन

विष्कभ्नन्त सकम्भनेना जनित्री आसीना ऊर्ध्वं रभसं वि मिन्वन

मही यदि धिषणा शिश्नथे धात सद्योव्र्धं विभ्वं रोदस्योः

गिरो यस्मिन्ननवद्याः समीचीर्विश्वा इन्द्राय तविषीरनुत्ताः

मह्या ते सख्यं वश्मि शक्तीरा वर्त्रघ्ने नियुतो यन्ति पूर्वीः

महि सतोत्रमव आगन्म सूरेरस्माकं सु मघवन बोधि गोपाः

महि कषेत्रं पुरु शचन्द्रं विविद्वानादित सखिभ्यश्चरथं समैरत

इन्द्रो नर्भिरजनद दीद्यानः साकं सूर्यमुषसं गातुमग्निम

अपश्चिदेष विभ्वो दमूनाः पर सध्रीचीरस्र्जद विश्वश्चन्द्राः

मध्वः पुनानाः कविभिः पवित्रैर्द्युभिर्हिन्वन्त्यक्तुभिर्धनुत्रीः

अनु कर्ष्णे वसुधिती जिहाते उभे सूर्यस्य मंहना यजत्रे

परि यत ते महिमानं वर्जध्यै सखाय इन्द्र काम्या रजिप्याः

पतिर्भव वर्त्रहन सून्र्तानां गिरां विश्वायुर्व्र्षभो वयोधाः

आ नो गहि सख्येभिः शिवेभिर्महान महीभिरूतिभिः सरण्यन

तमङगिरस्वन नमसा सपर्यन नव्यं कर्णोमि सन्यसे पुराजाम

दरुहो वि याहि बहुला अदेवीः सवश्च नो मघवन सातये धाः

मिहः पावकाः परतता अभूवन सवस्ति नः पिप्र्हि पारमासाम

इन्द्र तवं रथिरः पाहि नो रिषो मक्षू-मक्षू कर्णुहि गोजितो नः

अदेदिष्ट वर्त्रहा गोपतिर्गा अन्तः कर्ष्णानरुषैर्धामभिर्गात

पर सून्र्ता दिशमान रतेन दुरश्च विश्वा अव्र्णोदप सवाः

शुनं हुवेम...

ś
sad vahnirduhiturnaptyaṃ ghād vidvān ṛtasya dīdhitiṃsaparyan

pitā yatra duhituḥ sekaṃ ṛñjan saṃ śaghmyena manasā dadhanve

na jāmaye tānvo rikthamāraik cakāra gharbhaṃ saniturnidhānam

yadī mātaro janayanta vahnimanyaḥ kartā sukṛtoranya ṛndhan

aghnirjajñe juhvā rejamāno mahas putrānaruṣasya prayakṣe

mahān gharbho mahyā jātameṣāṃ mahī pravṛd dharyaśvasya yajñai


abhi jaitrīrasacanta spṛdhānaṃ mahi jyotistamaso nirajānan

taṃ jānatīḥ pratyudāyannuṣāsaḥ patirghavāmabhavadeka indra


vīḷau satīrabhi dhīrā atṛndan prācāhinvan manasā saptaviprāḥ


viśvāmavindan pathyāṃ ṛtasya prajānannit tānamasā viveśa

vidad yadī saramā rughṇamadrermahi pāthaḥ pūrvyaṃ sadhryak kaḥ

aghraṃ nayat supadyakṣarāṇāmachā ravaṃ prathamā jānatī ghāt

aghachadu vipratamaḥ sakhīyannasūdayat sukṛte gharbhamadriḥ

sasāna maryo yuvabhirmakhasyannathābhavadaṅghirāḥ sadyo arcan

sataḥ-sataḥ pratimānaṃ purobhūrviśvā veda janimā hanti śuṣṇam

pra ṇo divaḥ padavīrghavyurarcan sakhā sakhīnramuñcan niravadyāt

ni ghavyatā manasā sedurarkaiḥ kṛṇvānāso amṛtatvāya ghātum

idaṃ cin nu sadanaṃ bhūryeṣāṃ yena māsānasiṣāsannṛtena

sampaśyamānā amadannabhi svaṃ payaḥ pratnasya retaso dughānāḥ


vi rodasī atapad ghoṣa eṣāṃ jāte niṣṭhāmadadhurghoṣu vīrān

sa jātebhirvṛtrahā sedu havyairudusriyā asṛjadindro arkaiḥ

urūcyasmai ghṛtavad bharantī madhu svādma duduhe jenyā ghau


pitre ciccakruḥ sadanaṃ samasmai mahi tviṣīmat sukṛto vihi khyan

viṣkabhnanta skambhanenā janitrī āsīnā ūrdhvaṃ rabhasaṃ vi minvan

mahī yadi dhiṣaṇā śiśnathe dhāt sadyovṛdhaṃ vibhvaṃ rodasyoḥ

ghiro yasminnanavadyāḥ samīcīrviśvā indrāya taviṣīranuttāḥ


mahyā te sakhyaṃ vaśmi śaktīrā vṛtraghne niyuto yanti pūrvīḥ


mahi stotramava āghanma sūrerasmākaṃ su maghavan bodhi ghopāḥ


mahi kṣetraṃ puru ścandraṃ vividvānādit sakhibhyaścarathaṃ samairat

indro nṛbhirajanad dīdyānaḥ sākaṃ sūryamuṣasaṃ ghātumaghnim

apaścideṣa vibhvo damūnāḥ pra sadhrīcīrasṛjad viśvaścandrāḥ


madhvaḥ punānāḥ kavibhiḥ pavitrairdyubhirhinvantyaktubhirdhanutrīḥ


anu kṛṣṇe vasudhitī jihāte ubhe sūryasya maṃhanā yajatre

pari yat te mahimānaṃ vṛjadhyai sakhāya indra kāmyā ṛjipyāḥ


patirbhava vṛtrahan sūnṛtānāṃ ghirāṃ viśvāyurvṛṣabho vayodhāḥ

ā
no ghahi sakhyebhiḥ śivebhirmahān mahībhirūtibhiḥ saraṇyan

tamaṅghirasvan namasā saparyan navyaṃ kṛṇomi sanyase purājām

druho vi yāhi bahulā adevīḥ svaśca no maghavan sātaye dhāḥ


mihaḥ pāvakāḥ pratatā abhūvan svasti naḥ pipṛhi pāramāsām

indra tvaṃ rathiraḥ pāhi no riṣo makṣū-makṣū kṛṇuhi ghojito na


adediṣṭa vṛtrahā ghopatirghā antaḥ kṛṣṇnaruṣairdhāmabhirghāt

pra sūnṛtā diśamāna ṛtena duraśca viśvā avṛṇodapa svāḥ

unaṃ huvema...
polyglot bible bagster| polyglot bible bagster
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 31