Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 32

Rig Veda Book 3. Hymn 32

Rig Veda Book 3 Hymn 32

इन्द्र सोमं सोमपते पिबेमं माध्यन्दिनं सवनं चारु यत ते

परप्रुथ्या शिप्रे मघवन्न्र्जीषिन विमुच्या हरी इहमादयस्व

गवाशिरं मन्थिनमिन्द्र शुक्रं पिबा सोमं ररिमा ते मदाय

बरह्मक्र्ता मारुतेना गणेन सजोषा रुद्रैस्त्र्पदाव्र्षस्व

ये ते शुष्मं ये तविषीमवर्धन्नर्चन्त इन्द्र मरुतस्तोजः

माध्यन्दिने सवने वज्रहस्त पिबा रुद्रेभिः सगणः सुशिप्र

त इन नवस्य मधुमद विविप्र इन्द्रस्य शर्धो मरुतो य आसन

येभिर्व्र्त्रस्येषितो विवेदामर्मणो मन्यमानस्य मर्म

मनुष्वदिन्द्र सवनं जुषाणः पिबा सोमं शश्वते वीर्याय

स आ वव्र्त्स्व हर्यश्व यज्ञैः सरण्युभिरपो अर्णा सिसर्षि

तवमपो यद ध वर्त्रं जघन्वानत्यानिव परास्र्जः सर्तवाजौ

शयानमिन्द्र चरत वधेन वव्रिवांसं परि देवीरदेवम

यजाम इन नमसा वर्द्धमिन्द्रं बर्हन्तं रष्वमजरं युवानम

यस्य परिये ममतुर्यज्ञियस्य न रोदसी महिमानं ममाते

इन्द्रस्य कर्म सुक्र्ता पुरूणि वरतानि देवा न मिनन्ति विश्वे

दाधार यः पर्थिवीं दयामुतेमां जजान सूर्यमुषसं सुदंसाः

अद्रोघ सत्यं तव तन महित्वं सद्यो यज्जातो अपिबो ह सोमम

न दयाव इन्द्र तवसस्त ओजो नाहा न मासाः शरदो वरन्त

तवं सद्यो अपिबो जात इन्द्र मदाय सोमं परमे वयोमन

यद ध दयावाप्र्थिवी आविवेषीरथाभवः पूर्व्यः कारुधायाः

अहन्नहिं परिशयानमर्ण ओजायमानं तुविजात तव्यान

न ते महित्वमनु भूदध दयौर्यदन्यया सफिग्या कषामवस्थाः

यज्ञो हि त इन्द्र वर्धनो भूदुत परियः सुतसोमो मियेधः

यज्ञेन यज्ञमव यज्ञियः सन यज्ञस्ते वज्रमहिहत्य आवत

यज्ञेनेन्द्रमवसा चक्रे अर्वागैनं सुम्नाय नव्यसे वव्र्त्याम

य सतोमेभिर्वाव्र्धे पूर्व्येभिर्यो मध्यमेभिरुत नूतनेभिः

विवेष यन मा धिषणा जजान सतवै पुरा पार्यादिन्द्रमह्नः

अंहसो यत्र पीपरद यथा नो नावेव यान्तमुभये हवन्ते

आपूर्णो अस्य कलशः सवाहा सेक्तेव कोशं सिसिचे पिबध्यै

समु परिया आवव्र्त्रन मदाय परदक्षिणिदभि सोमासैन्द्रम

न तवा गभीरः पुरुहूत सिन्धुर्नाद्रयः परि षन्तो वरन्त

इत्था सखिभ्य इषितो यदिन्द्रा दर्ळ्हं चिदरुजो गव्यमूर्वम

शुनं हुवेम...


indra somaṃ somapate pibemaṃ mādhyandinaṃ savanaṃ cāru yat te

prapruthyā śipre maghavannṛjīṣin vimucyā harī ihamādayasva

ghavāśiraṃ manthinamindra śukraṃ pibā somaṃ rarimā te madāya

brahmakṛtā mārutenā ghaṇena sajoṣā rudraistṛpadāvṛṣasva

ye te śuṣmaṃ ye taviṣīmavardhannarcanta indra marutastaojaḥ

mādhyandine savane vajrahasta pibā rudrebhiḥ saghaṇaḥ suśipra

ta in nvasya madhumad vivipra indrasya śardho maruto ya āsan

yebhirvṛtrasyeṣito vivedāmarmaṇo manyamānasya marma

manuṣvadindra savanaṃ juṣāṇaḥ pibā somaṃ śaśvate vīryāya

sa ā vavṛtsva haryaśva yajñaiḥ saraṇyubhirapo arṇā sisarṣi

tvamapo yad dha vṛtraṃ jaghanvānatyāniva prāsṛjaḥ sartavājau

śayānamindra carata vadhena vavrivāṃsaṃ pari devīradevam

yajāma in namasā vṛddhamindraṃ bṛhantaṃ ṛṣvamajaraṃ yuvānam

yasya priye mamaturyajñiyasya na rodasī mahimānaṃ mamāte

indrasya karma sukṛtā purūṇi vratāni devā na minanti viśve

dādhāra yaḥ pṛthivīṃ dyāmutemāṃ jajāna sūryamuṣasaṃ sudaṃsāḥ


adrogha satyaṃ tava tan mahitvaṃ sadyo yajjāto apibo ha somam

na dyāva indra tavasasta ojo nāhā na māsāḥ śarado varanta

tvaṃ sadyo apibo jāta indra madāya somaṃ parame vyoman

yad dha dyāvāpṛthivī āviveṣīrathābhavaḥ pūrvyaḥ kārudhāyāḥ


ahannahiṃ pariśayānamarṇa ojāyamānaṃ tuvijāta tavyān

na te mahitvamanu bhūdadha dyauryadanyayā sphighyā kṣāmavasthāḥ


yajño hi ta indra vardhano bhūduta priyaḥ sutasomo miyedhaḥ

yajñena yajñamava yajñiyaḥ san yajñaste vajramahihatya āvat

yajñenendramavasā cakre arvāghainaṃ sumnāya navyase vavṛtyām

ya stomebhirvāvṛdhe pūrvyebhiryo madhyamebhiruta nūtanebhi


viveṣa yan mā dhiṣaṇā jajāna stavai purā pāryādindramahnaḥ

aṃhaso yatra pīparad yathā no nāveva yāntamubhaye havante

āpūrṇo asya kalaśaḥ svāhā sekteva kośaṃ sisice pibadhyai

samu priyā āvavṛtran madāya pradakṣiṇidabhi somāsaindram

na tvā ghabhīraḥ puruhūta sindhurnādrayaḥ pari ṣanto varanta

itthā sakhibhya iṣito yadindrā dṛḷhaṃ cidarujo ghavyamūrvam

śunaṃ huvema...
pistis sophia pdf| pistis sophia book
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 32