Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 34

Rig Veda Book 3. Hymn 34

Rig Veda Book 3 Hymn 34

इन्द्रः पूर्भिदातिरद दासमर्कैर्विदद्वसुर्दयमानो विशत्रून

बरह्मजूतस्तन्वा वाव्र्धानो भूरिदात्र आप्र्णद रोदसी उभे

मखस्य ते तविषस्य पर जूतिमियर्मि वाचमम्र्ताय भूषन

इन्द्र कषितीनामसि मानुषीणां विशां दैवीनामुत पूर्वयावा

इन्द्रो वर्त्रमव्र्णोच्छर्धनीतिः पर मायिनाममिनाद वर्पणीतिः

अहन वयंसमुशधग वनेष्वाविर्धेना अक्र्णोद राम्याणाम

इन्द्रः सवर्षा जनयन्नहानि जिगायोशिग्भिः पर्तना अभिष्टिः

परारोचयन मनवे केतुमह्नामविन्दज्ज्योतिर्ब्र्हतेरणाय

इन्द्रस्तुजो बर्हणा आ विवेश नर्वद दधानो नर्या पुरूणि

अचेतयद धिय इमा जरित्रे परेमं वर्णमतिरच्छुक्रमासाम

महो महानि पनयन्त्यस्येन्द्रस्य कर्म सुक्र्ता पुरूणि

वर्जनेन वर्जिनान सं पिपेष मायाभिर्दस्यून्रभिभूत्योजाः

युधेन्द्रो मह्ना वरिवश्चकार देवेभ्यः सत्पतिश्चर्षणिप्राः

विवस्वतः सदने अस्य तानि विप्रा उक्थेभिः कवयोग्र्णन्ति

सत्रासाहं वरेण्यं सहोदां ससवांसं सवरपश्च देवीः

ससान यः पर्थिवीं दयामुतेमामिन्द्रं मदन्त्यनु धीरणासः

ससानात्यानुत सूर्यं ससानेन्द्रः ससान पुरुभोजसं गाम

हिरण्ययमुत भोगं ससान हत्वी दस्यून परार्यंवर्णमावत

इन्द्र ओषधीरसनोदहानि वनस्पतीन्रसनोदन्तरिक्षम

बिभेद वलं नुनुदे विवाचो.अथाभवद दमितद्भिक्रतूनाम

शुनं हुवेम...


indraḥ pūrbhidātirad dāsamarkairvidadvasurdayamāno viśatrūn

brahmajūtastanvā vāvṛdhāno bhūridātra āpṛṇad rodasī ubhe

makhasya te taviṣasya pra jūtimiyarmi vācamamṛtāya bhūṣan

indra kṣitīnāmasi mānuṣīṇāṃ viśāṃ daivīnāmuta pūrvayāvā

indro vṛtramavṛṇocchardhanītiḥ pra māyināmaminād varpaṇītiḥ

ahan vyaṃsamuśadhagh vaneṣvāvirdhenā akṛṇod rāmyāṇām

indraḥ svarṣā janayannahāni jighāyośighbhiḥ pṛtanā abhiṣṭiḥ

prārocayan manave ketumahnāmavindajjyotirbṛhateraṇāya

indrastujo barhaṇā ā viveśa nṛvad dadhāno naryā purūṇi

acetayad dhiya imā jaritre premaṃ varṇamatiracchukramāsām

maho mahāni panayantyasyendrasya karma sukṛtā purūṇi

vṛjanena vṛjinān saṃ pipeṣa māyābhirdasyūnrabhibhūtyojāḥ


yudhendro mahnā varivaścakāra devebhyaḥ satpatiścarṣaṇiprāḥ


vivasvataḥ sadane asya tāni viprā ukthebhiḥ kavayoghṛṇanti

satrāsāhaṃ vareṇyaṃ sahodāṃ sasavāṃsaṃ svarapaśca devīḥ


sasāna yaḥ pṛthivīṃ dyāmutemāmindraṃ madantyanu dhīraṇāsa


sasānātyānuta sūryaṃ sasānendraḥ sasāna purubhojasaṃ ghām

hiraṇyayamuta bhoghaṃ sasāna hatvī dasyūn prāryaṃvarṇamāvat

indra oṣadhīrasanodahāni vanaspatīnrasanodantarikṣam

bibheda valaṃ nunude vivāco.athābhavad damitadbhikratūnām

śunaṃ huvema...
the apostolic bible polyglot and kjv| the apostolic bible polyglot and kjv
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 34