Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 37

Rig Veda Book 3. Hymn 37

Rig Veda Book 3 Hymn 37

वार्त्रहत्याय शवसे पर्तनाषाह्याय च

इन्द्र तवा वर्तयामसि

अर्वाचीनं सु ते मन उत चक्षुः शतक्रतो

इन्द्र कर्ण्वन्तु वाघतः

नामानि ते शतक्रतो विश्वाभिर्गीर्भिरीमहे

इन्द्राभिमातिषाह्ये

पुरुष्टुतस्य धामभिः शतेन महयामसि

इन्द्रस्य चर्षणीध्र्तः

इन्द्रं वर्त्राय हन्तवे पुरुहूतमुप बरुवे

भरेषु वाजसातये

वाजेषु सासहिर्भव तवामीमहे शतक्रतो

इन्द्र वर्त्रायहन्तवे

दयुम्नेषु पर्तनाज्ये पर्त्सुतूर्षु शरवस्सु च

इन्द्र साक्ष्वाभिमातिषु

शुष्मिन्तमं न ऊतये दयुम्निनं पाहि जाग्र्विम

इन्द्र सोमंशतक्रतो

इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु

इन्द्र तानि ता वर्णे

अगन्निन्द्र शरवो बर्हद दयुम्नं दधिष्व दुष्टरम

उत ते शुष्मं तिरामसि

अर्वावतो न आ गह्यथो शक्र परावतः

उ लोको यस्ते अद्रिव इन्द्रेह तत आ गहि


vārtrahatyāya śavase pṛtanāṣāhyāya ca

indra tvā vartayāmasi

arvācīnaṃ su te mana uta cakṣuḥ śatakrato

indra kṛṇvantu vāghata


nāmāni te śatakrato viśvābhirghīrbhirīmahe

indrābhimātiṣāhye

puruṣṭutasya dhāmabhiḥ śatena mahayāmasi

indrasya carṣaṇīdhṛta


indraṃ vṛtrāya hantave puruhūtamupa bruve

bhareṣu vājasātaye

vājeṣu sāsahirbhava tvāmīmahe śatakrato

indra vṛtrāyahantave

dyumneṣu pṛtanājye pṛtsutūrṣu śravassu ca

indra sākṣvābhimātiṣu

śuṣmintamaṃ na ūtaye dyumninaṃ pāhi jāghṛvim

indra somaṃśatakrato

indriyāṇi śatakrato yā te janeṣu pañcasu

indra tāni taā vṛṇe

aghannindra śravo bṛhad dyumnaṃ dadhiṣva duṣṭaram

ut te śuṣmaṃ tirāmasi

arvāvato na ā ghahyatho śakra parāvataḥ

u loko yaste adriva indreha tata ā ghahi
liabh mish| lucky charms superstition
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 37