Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 40

Rig Veda Book 3. Hymn 40

Rig Veda Book 3 Hymn 40

इन्द्र तवा वर्षभं वयं सुते सोमे हवामहे

स पाहि मध्वो अन्धसः

इन्द्र करतुविदं सुतं सोमं हर्य पुरुष्टुत

पिबा वर्षस्व तात्र्पिम

इन्द्र पर णो धितावानं यज्ञं विश्वेभिर्देवेभिः

तिर सतवान विश्पते

इन्द्र सोमाः सुता इमे तव पर यन्ति सत्पते

कषयं चन्द्रास इन्दवः

दधिष्वा जठरे सुतं सोममिन्द्र वरेण्यम

तव दयुक्षास इन्दवः

गिर्वणः पाहि नः सुतं मधोर्धाराभिरज्यसे

इन्द्र तवादातमिद यशः

अभि दयुम्नानि वनिन इन्द्रं सचन्ते अक्षिता

पीत्वी सोमस्य वाव्र्धे

अर्वावतो न आ गहि परावतश्च वर्त्रहन

इमा जुषस्व नो गिरः

यदन्तरा परावतमर्वावतं च हूयसे

इन्द्रेह तत आ गहि


indra tvā vṛṣabhaṃ vayaṃ sute some havāmahe

sa pāhi madhvo andhasa


indra kratuvidaṃ sutaṃ somaṃ harya puruṣṭuta

pibā vṛṣasva tātṛpim

indra pra ṇo dhitāvānaṃ yajñaṃ viśvebhirdevebhiḥ

tira stavāna viśpate

indra somāḥ sutā ime tava pra yanti satpate

kṣayaṃ candrāsa indava


dadhiṣvā jaṭhare sutaṃ somamindra vareṇyam

tava dyukṣāsa indava


ghirvaṇaḥ pāhi naḥ sutaṃ madhordhārābhirajyase

indra tvādātamid yaśa


abhi dyumnāni vanina indraṃ sacante akṣitā

pītvī somasya vāvṛdhe

arvāvato na ā ghahi parāvataśca vṛtrahan

imā juṣasva no ghira


yadantarā parāvatamarvāvataṃ ca hūyase

indreha tata ā ghahi
myths and legends tv land| vanity of pleasure poem
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 40