Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 42

Rig Veda Book 3. Hymn 42

Rig Veda Book 3 Hymn 42

उप नः सुतमा गहि सोममिन्द्र गवाशिरम

हरिभ्यां यस्ते अस्मयुः

तमिन्द्र मदमा गहि बर्हिष्ठां गरावभिः सुतम

कुविन नवस्य तर्प्णवः

इन्द्रमित्था गिरो ममाछागुरिषिता इतः

आव्र्ते सोमपीतये

इन्द्रं सोमस्य पीतये सतोमैरिह हवामहे

उक्थेभिः कुविदागमत

इन्द्र सोमाः सुता इमे तान दधिष्व शतक्रतो

जठरे वाजिनीवसो

विद्मा हि तवा धनंजयं वाजेषु दध्र्षं कवे

अधा तेसुम्नमीमहे

इममिन्द्र गवाशिरं यवाशिरं च नः पिब

आगत्या वर्षभिः सुतम

तुभ्येदिन्द्र सव ओक्ये सोमं चोदामि पीतये

एष रारन्तु ते हर्दि

तवां सुतस्य पीतये परत्नमिन्द्र हवामहे

कुशिकासो अवस्यवः


upa naḥ sutamā ghahi somamindra ghavāśiram

haribhyāṃ yaste asmayu


tamindra madamā ghahi barhiṣṭhāṃ ghrāvabhiḥ sutam

kuvin nvasya tṛpṇava


indramitthā ghiro mamāchāghuriṣitā ita

vṛte somapītaye

indraṃ somasya pītaye stomairiha havāmahe

ukthebhiḥ kuvidāghamat

indra somāḥ sutā ime tān dadhiṣva śatakrato

jaṭhare vājinīvaso

vidmā hi tvā dhanaṃjayaṃ vājeṣu dadhṛṣaṃ kave

adhā tesumnamīmahe

imamindra ghavāśiraṃ yavāśiraṃ ca naḥ piba

āghatyā vṛṣabhiḥ sutam

tubhyedindra sva okye somaṃ codāmi pītaye

eṣa rārantu te hṛdi

tvāṃ sutasya pītaye pratnamindra havāmahe

kuśikāso avasyavaḥ
fae fairy fairy fantasy goddess mythology pin up| fairy piper nightlight
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 42