Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 43

Rig Veda Book 3. Hymn 43

Rig Veda Book 3 Hymn 43

आ याह्यर्वां उप वन्धुरेष्ठास्तवेदनु परदिवः सोमपेयम

परिया सखाया वि मुचोप बर्हिस्त्वामिमे हव्यवाहो हवन्ते

आ याहि पूर्वीरति चर्षणीरानर्य आशिष उप नो हरिभ्याम

इमा हि तवा मतय सतोमतष्टा इन्द्र हवन्ते सख्यं जुषाणाः

आ नो यज्ञं नमोव्र्धं सजोषा इन्द्र देव हरिभिर्याहि तूयम

अहं हि तवा मतिभिर्जोहवीमि घर्तप्रयाः सधमादे मधूनाम

आ च तवामेता वर्षणा वहातो हरी सखाया सुधुरा सवङगा

धानावदिन्द्रः सवनं जुषाणः सखा सख्युः शर्णवद वन्दनानि

कुविन मा गोपां करसे जनस्य कुविद राजानं मघवन्न्र्जीषिन

कुविन म रषिं पपिवांसं सुतस्य कुविन मे वस्वो अम्र्तस्य शिक्षाः

आ तवा बर्हन्तो हरयो युजाना अर्वागिन्द्र सधमादो वहन्तु

पर ये दविता दिव रञ्जन्त्याताः सुसम्म्र्ष्टासो वर्षभस्य मूराः

इन्द्र पिब वर्षधूतस्य वर्ष्ण आ यं ते शयेन उशते जभार

यस्य मदे चयावयसि पर कर्ष्टीर्यस्य मदे अप गोत्रा ववर्थ

शुनं हुवेम...

ā
yāhyarvāṃ upa vandhureṣṭhāstavedanu pradivaḥ somapeyam

priyā sakhāyā vi mucopa barhistvāmime havyavāho havante

ā
yāhi pūrvīrati carṣaṇīrānarya āśiṣa upa no haribhyām

imā hi tvā mataya stomataṣṭā indra havante sakhyaṃ juṣāṇāḥ

ā
no yajñaṃ namovṛdhaṃ sajoṣā indra deva haribhiryāhi tūyam

ahaṃ hi tvā matibhirjohavīmi ghṛtaprayāḥ sadhamāde madhūnām

ā
ca tvāmetā vṛṣaṇā vahāto harī sakhāyā sudhurā svaṅghā

dhānāvadindraḥ savanaṃ juṣāṇaḥ sakhā sakhyuḥ śṛavad vandanāni

kuvin mā ghopāṃ karase janasya kuvid rājānaṃ maghavannṛjīṣin

kuvin ma ṛṣiṃ papivāṃsaṃ sutasya kuvin me vasvo amṛtasya śikṣāḥ

ā
tvā bṛhanto harayo yujānā arvāghindra sadhamādo vahantu

pra ye dvitā diva ṛñjantyātāḥ susammṛṣṭso vṛṣabhasya mūrāḥ


indra piba vṛṣadhūtasya vṛṣṇa ā yaṃ te śyena uśate jabhāra

yasya made cyāvayasi pra kṛṣṭryasya made apa ghotrā vavartha

śunaṃ huvema...
yajur veda sama veda atharva| yajur veda sama veda atharva
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 43